Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 211
________________ 205 विरङ्ग विलक्ष m. lack of delight. एकदा तीर्थयात्रायां श्रीशत्रुक्षये सङ्घपतिना अवारितं सत्रागारा विहिताः । ततः सङ्घवात्सल्ये विधीयमाने घृतं त्रुटितम् । सपतिचित्ते विषादो जात इति यद्विरङ्गो भविष्यति । 75.23-24. विराधना ____f. an injury, a harm. प्रसादं विधाय मम प्रायश्चित्तं दीयताम् । प्रभो ! मया पञ्चेन्द्रियजीवस्य विराधना कृता । साऽयर्थ दूयते । 105.19. विलक्ष adj. abashed. राज्ञा अबोटिका अभिहिताः-यद्यमूभ्यो देवीभ्योऽरोचिष्यन्त तदा ग्रसिष्यन्त । परं न ग्रस्ताः । तस्मादमूभ्यो मांसं नेष्टं किन्तु भवतामेवेष्टम् । तस्मादहं जीववधं न करिष्ये । ते विलक्षाः स्थिताः। छागमूल्यसमेन धनेन नैवेद्यानि कारितानि । 41.32-42.1-2. वि+Vलग tocling to. शिरो शाखायां विलग्नमेव स्थितम् । 85.5%3 श्रीमात्रा कृत्रिमकुर्कुटा वासिताः । कृत्रिमशुनश्चरणयोर्विलग्नाः। 85.8. VideVलग ; also vide PK. वि+Vलोक to require. अत्र राजा विलोक्यते । कथम् । योऽत्र राजा भवति स रात्रौ विपद्यते। I.14%3; यशःपटहः करी विलोक्यते । किमर्थम् ? । देव! तेन विना द्वादशवार्षिको विग्रहो न भज्यते । 23.22; कः कन्यां प्रयच्छति । सर्व निष्पन्नम् , भवतां वाक्यमेव विलोक्यते । 32.30-31; रक्षको भवदीयसुतो विलोक्यते । .37.1; को विलोक्यते ?| 39.7% शक्तिरस्ति परं सान्निध्यकर्ता कोऽपि विलोक्यते । 48.15; तेन स्वजीवनार्थ विक्रेतुं कोहलकानि समानीतानि । विक्रेतुं लग्नः । 'ईछ' सम्बन्धेन नवकोहलकानि गतानि । चत्वारो विलोक्यन्ते । खेटके पतितः । स आत्मानं विक्रेतुं कामोऽपि न छुटति । IIO.I-10. Vide अव+Vलोक्;also vide PK. विवेकनारायण an epithet of king Naravarman of Mālava; lit.: "Nārayana (i.e. Lord Visnu) in the matter of discrimination". एकवेलं राज्ञा कथितम्-मदन ! वीसलेन राज्ञा तव नेत्रे कथं कर्षिते ? | गाढाग्रह पृष्टेन तेनोक्तम्-विवेकनारायण! गूर्जरधराधिपतिरस्मत्स्वामी विवेकबृहस्पतिः। यथा रणभग्नस्य नृपाधमस्य मुखमस्माकीनानि पात्राणि द्वारभट्टादीनि न पश्यन्ति । अत एवं विहितम् | 79.21-23. विवेकबृहस्पति adj. it.: 'Brhaspatiin the matter of discrimination': [1] an adjective of Gurjaratrai.e. Gujarata. देव ! मया सह वादः कार्यताम् । अहं सिद्धचक्रवतीति बिरुदं न सहे। विवेकबृहस्पतिगुर्जरत्रेति च नरसमुद्रं पत्तनं च-एतानहं न मन्ये । 28.18-20; गूर्जरत्राया विवेकबृहस्पतित्वम्, 29.31. [2] an epithet of king Visaladeva of Gujarata. 79.22. For quotation vide विवेकनारायण. विशोपक m.- a type of small coin. 132.7. [This is the same as विंशोपक which occurs both in PC. and PK, farit97 also occurs at .. . PC. 53.2.] विधविश्वाकोश- m. universal censure; lit : ' censure by the whole world'. 13.16. Vide PC. adj.

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248