Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 208
________________ 202 बालोा वावि वासक्षेप वासण वासित ....यदि न मन्यते तदा खड्गं कर्षयित्वा वाच्यम्-याहि नो वा मारयिष्यामि । .... तथाकृते स आरार्टि कृत्वा प्रणष्टः । तत्र देवकुल्यां क्षेत्रपाल: स्थापितः । 52.15-19. ind. with supplication; lit.: 'touching the earth with hair'? गतैः सर्वैरपि जीवः सर्वानपि व्यापारान् कुरुते । ततो जीवेनोक्तम्-आयान्तु भवन्तः । अहं यामि । तथा कृतम् । जीवो वपुषो. दूरे स्थित्वा स्थितः । ततः मृत इव स्थितः । वालोा (?) भणत-को मरीयान् ? | तैरुक्तम्-भवान्। Int. 32.13-15. f. a step-well. 65.26. cf. Pkt. arfa, aret; Guj. 91a; Hindi a1987, बावरी, बावली; Mar. वाव, वाव. m. (consecration by) spraying scented powder (at the time of religious ceremonies). तैः सूरिभिर्धामदेव-सुमतिप्रभगणी वासान् दत्त्वा प्रहितौ। धामदेवगणिना वासक्षेपः कृतः । पश्चाद्देवगृहे निष्पन्ने श्रीजिनचन्द्रसूरयः स्वशिष्याः वासानपयिस्वा प्रहिताः । तैश्च ध्वजारोपः कृतः । 31.12-14. [A Jaina technical term.] Vide PK. n. a vessel, a pot. तदनु द्रम्मसहस्र (३०००) वासणे प्रक्षिप्य एका त्रिपट्टदकला मड्डिया। 49.27. cf. Desi, Guj. वासण. Vide PC. for another sense. adj. [I] caused to crow. ततोर्बुदे तपस्यन्तीं तां तत्र रसीयाकनामा योगी ददर्श । प्रार्थितं तेनेति-यन्मम पत्नी भव । तयोक्तम्-द्वादशपथा विधेहि एकरात्रिमध्ये । तेन तथाकृते श्रीमात्रा कृत्रिमकुर्कुटा वासिताः । कृत्रिमशुनश्चरणयोर्विलनाः । ततो हृदयस्फोटनेन स स्वयं विनष्टः। 85.6-8. [Skt. Vart to shriek, to sound. The root are in the sense of producing notes' is fairly prevalent in Old Guj. literature. Vide e.g.: Prācīna Gurjara-Kavyasangraha, part I, p. I0I, line 20: मोर वासई, सर्प नासइ; p. 120, line 7; Vasantavilāsa, verse 39: रहि रहि तोरीय जोइलि कोइलि स्युं बहु वास । नाहुलउ अजीय न आवइ भावइ मूं न विलास ।।3; verse 49: देसु कपूरची वासि रे वासि वली सरु एउ । सोवन चांच निरूपम रूपम पांघुडी बेउ ॥3 Prācina Phāgu-sangraha, Phāgu 4, verse god : कोइल मधुर सु वासइ, त्रासइ पंथिय दूरि. Phāgu 21, verse 4; Phāgu 10, verse 11; Phāgu 36, verse 53: रे कूकडा ! वासि म इणि रातिइ, स्त्री जागि तिवि करि रे काइ ताति ?; Phāgu 25, verse 2: निशि अंधारी एकली, मधुर न वासिसि मोर, विरह संतापि पापीउ, वालिंभ हईइ कठोर.] cf. Guj. कागवास; Hindi बकवास.

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248