Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 207
________________ 201 गन्तुं प्रवृत्तः । स्वदलं प्रेषयत् । स दुर्गमवलोकयन् यदा गन्तुं लमः, तावता गवाक्षस्थितया बाकरीवेश्यया सूक्तमुक्तम्गण्डूपदा किमधिरोहति मेरुशुकं किं वारबेरज(?)गिरौ निरुणद्धिमार्गम् । शक्येषु वस्तुषु बुधाः श्रममारभन्ते दुर्गग्रहग्रहिलतां त्यज शम्भलीश !॥ 103.20-25. f. delay, time, procrastination. तव मिथ्यात्वं गच्छतो वारा न लगति । 100.13. cf. Guj. वार f., वार लागवी “to delay'. Vide Vलग् [7], वेला Vलग. f. [1] a rumour. सर्वत्र देश-देशान्तरे इयं वार्ता-यदुज्जयिन्या सर्व विक्रय माप्नोति । _2.21; मन्त्रिणा पुरान्तर्वार्ता कृता-यद्राणकः श्रीवीरधवल एति । 56.22. [2] a news. अस्य पार्थापितगृहवात्ता शृणोमि 4.20%; श्रेष्ठिनातिथ्ये कृते वार्ता पृष्टा | 109.30. [3] a report. सुन्दरं न कृतम्-यत्प्रथमतोऽप्यमी रुद्धाः । ममाग्रेऽपि वार्ता न कृता । 60.27-28. a suggestion. नृपेण देव्या वचसा विसृष्टः । वर्षद्वयादनु तया सुरत्राणः समाकारितः । स भारं विमुच्य जरीदकेन धावितः (?)। नृपस्य कटकेन सह युद्धे जाते सुरत्राणो भग्नः प्रणष्टः । इतः सुरत्राणपल्या पति चिन्तातुरं विलोक्य उक्तम्-देवास्ये श्यामता कथम् ? । सुरत्राणेनोक्तम्-युवत्या वार्तया समागताः परं पश्चाद्गमनं दुर्घटम् | 89.31-34. [5] a conversation, a talk. भगिनीपतिना सह वातां कृत्वा शय्यायां गतः। 4.21, वार्ताप्रसङ्गादनु तयोक्तम् 23; वार्ता विदधतो रात्रिरजनि । 17.26; 20.8, सन्धेर्वार्तामपि को न विधत्ते | 22; वार्ता कुर्वन् श्रुतः 39.4%; सहजतो वातां कुर्वाणेन 78.12; इति वाता कुर्वतोद्धयोः 80.18-193; इतः सुरत्राणस्य मन्त्रिणो वार्ता जाता। 87.43 103.22. [6] a story. तव पितापूर्वा वातां श्रुत्वा [v.l. वार्ता कथकाय] दीनार पञ्चशतीं ददाति । 5.29.30. [7] a topic, a point. राज्ञा धूर्त्तत्वेन स्थितम् । पुनः कदाचिदेषा वार्ता कर्ता | 21.24. [A syntax peculiarity.] [8] an affair. देवि ! दण्डनायकस्य काऽप्यपूर्वा वार्ता । पाश्चात्ययामिन्यां 'एकेन्द्रिया [दीन्द्रिया] ' इत्युक्तम् । प्रातयुद्ध तथा कृतं यथा केनापि न क्रियते । 49.18-19%; पण्डितेन आरक्षकः पृष्ट:-नृपसभायां का वार्ता । 81.19. cf. Guj.- वार्ता, वात; Hindi, Mar. वार्ता, बात. m. a small weight. I18.30. cf. Guj., Mar. वाल. .....-m. a wire. उपानदेका प्रकटी जाता । स्वर्णवालकगुम्फिता सर्वरत्नखचिता। 9.9. cf. Guj. वाळो. f. N. of a river flowing near Vāmanasthali. 114.23-24. m. a type of vyantara. इह देवकुल्यां वालीनाहोऽस्ति । तस्य भूरियम् । अतः स पातयति । प्रातरुपवासं कृत्वा पूजोपचारमादाय तं ध्यायन्, वालीनाहा उपविश । वाल वालक वालही वालीनाह 26

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248