Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 206
________________ वाणिज्यकारक वात्सल्य Vवादू वानीपात वापित Vवा वायटीय वारक वारबेरज ( ? ) गिरि m. n. 200 'भोगी भला ते घरि वीसमइ चंदकिरणे रयणी नींगमइ । चंदन तणा विलेपन गमइ, m. चरणे वाणही भली चमचमइ ॥ — Nala-Davadanti Rāsa of Mahīraja, verse 844: 'राय तणी दीठी वाणही, भूपति आव्यो हतो सही ' —Narapati's Nandabatrisi, verse 50; 'तो पण वाणही पगि पहिरवी ' —Sridhara's Rāvana-Mandodari Samvāda, verse 827.] cf. Mod. Guj. वाणी ( especially in the dialects of Saurāstra ); Mar. वाहण f., वाहाण f. a (travelling) merchant who carried his goods in a caravan). 103.20. Vide PC. वणिज्याकार, PK. वणिज्यारक. same as सङ्घवात्सल्य. 75.25. to ring (for time ). एकदा श्रीपत्तने द्वात्रिंशद्विहाराणां प्रतिष्ठां महदुत्सवेन प्रारब्धां श्रुत्वा वटपद्रपुरनिवासी वसाह कान्हाकः स्वयं कारितप्रासादविम्बमादाय श्रीपत्तने प्रतिष्ठार्थमाययौ । हेमाचार्याः प्रतिष्ठार्थेऽभ्यर्थिताः । तैर्मानितम् । इतस्तस्मिन् दिने जनसम्मर्दों जातः । रात्रौ घटी मण्डिता । इतो वसाहस्य भोगाद्युपस्कारो विस्मृतः । तेन तमानतुं गते लग्नघटी असमये वादिता । स आगतः । मध्ये प्रवेशं अलब्ध्वा लग्न श्रुत्वा विषण्णः। 44.27-30. cf Guj वागवुं वाजवुं; Mar. वाजणें. Vide लग्नघटी. m. banditry. एताः स्त्रियो विभूषणपट्टकूल मौक्तिकादिभिर्विवर्जिताः कथम् ? । केनापि दण्डिता वानीपाते पातिता वा; येनेदृशीनिःश्रीका दृश्यते । Int. 31. 19-20. adj. stocked. नूतनकपर्दिना रात्रौ स्वमं प्रदत्तम् - यदहो जावड ! यस्मिन् पक्षेऽभ्रं दृश्यते तस्मिन्पक्षे प्रवहणानि चालनीयानि । अग्रे पुनः क्रयाणकं वापितं जावडेन । 101.78. to dress by boiling in water. कस्यापि गोधूमक्षेत्रे कलिङ्गानि गृहीत्वा अरघट्टघटिकया वाफयित्वा रात्रौ यावद्भक्षितुं लग्नः... 46.11-12 cf. Guj. बाफवुं. adj. belonging to a section called वायट ( Guj. वायड) गच्छ of the Svetāmbara Jainas, hailing from the village वायट or वायड in North Gujarāta. [ वायटीय प्रासादे 126.25; वायडज्ञातीयमज्जाजैन ... 78.28. Vide PC. ; also vide PK. वायट. times. श्रीभोजराजवारके ( ' during the times of King Bhoja ' ) नीलपटा दर्शनिन आसन् 19.21; श्रीवीरधवलवारके 78.7. [ Similar expressions are found in Old and mod. Guj.] m. १ तात ! पर्वताधस्तादेते वाणिज्यकारका एतान् दिनान् किं स्थापिता: ? । शुल्कमादाय किं न प्रेष्यन्ते ? । तेन स्मित्वोक्तम् - एतत्परचक्रं मत्वा, मया त्वं दुर्गस्यैव मध्ये दत्ता | तव पुत्रोऽपि जातः । परमेतन्न याति । तां वार्त्ता श्रुत्वा तैर्नृपाग्रे उक्तम् । स निराशीभूय

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248