Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 188
________________ 182 . मीनति Vमील cf. Guj. मळवु, मेळवq in both these senses. Vide /मील; also . vide PK. f. an earnest request, an entreaty. सुरत्राणेनोक्तम्-सर्वैर्भूतैर्ममाग्रे मीनतिः कृता, अयं दुष्टः अस्मानभिभवति तेन त्वया शिक्षा दातव्या+ 32.6. cf. Guj. मीनतजारी; Hindi मिनती, मिन्नत; Mar. मिनती. [1] to meet. कुतः समायातः । छाडापुत्री बाई हांसी तस्या मीलनाय । 30.30; पुनः सङ्घ मील्य प्रायश्चित्तं कृतवन्तः । 105.23. cf. Guj. मळवू. [2] (causal) to mix, to mingle. नागार्जुनश्चरणक्षालनं कृत्वा स्वाद वर्ण-गन्धादिभिः सप्तोत्तरं शतमौषधानाममीलयत् । 91.13. cf. Guj. मेळवq. [3] (causal) to collect. प्रासादार्थ द्रव्यं मीलयित्वा महिषपुरात् श्रीमल्लवादिशिष्य आनेश्वराभिधो नियुक्तः । 96.2. cf. Guj. मेळवq. Vide /मिल. m. a troop of colts. प्रातर्मालवेशमुकेरको वातप्रेरितो मुत्कल: समेष्यति । त्वया कुण्ड्यः कुमजलै त्वा प्रतोल्युपर्युपविश्य स्थेयम् । अग्रे गच्छता, हयानां छटा देयाः । येषां ता लगिष्यन्ति तेषां वर्णपरावर्तो भविष्यति । मध्ये प्रवेशं च बिधास्यन्ति । प्रातस्तथैव कृतम् । बहवोऽश्वाः प्रविष्टाः पुरान्तः । तथा महान्तमेकमश्वं दृष्ट्वा स्थानपालेन गले लगित्वोक्तम्-भव भव इति । तदनु प्रविशन्तः स्थिताः । वाहरायां समागतायां पृष्टम्-अस्माकमश्वाः प्रविष्टा भविष्यन्ति । लाखणेनोक्तम् -मध्ये समेत्य पश्यत । तैरश्वसाधनं निरैक्षि द्वौ हयौ लब्धौ । तावादाय गताः । येषां छटा लग्नास्तेऽश्वाः शेषाः स्थिताः । एवमश्वसहस्र १२ जाताः । महदाधिपत्यं जातम् । 102. 6-12. n. the twisting of the face. 5.4. Vide PC. मुखमोटना. [1] to appoint, to entrust certain work to. शरीरमेकान्ते मुक्त्वा तं प्रहरके मुत्वा 6.17%; मृणालवती चेटी परिचर्याकृते मुक्ता । 14.10%; मन्त्री सान्तूः श्रीपत्तने मुक्तः। 35.24; अपरेष्वपि व्यापारेषु खमनुष्यान्मुमोच। 56.8; यं श्रीशत्रुञ्जये कर्मस्थाये मुच्यते स देवद्रव्यं विनाशयति । 64.24 (Guj. translation : 'जेने मूकवामां आवे छे मुकेरक मुखमोटन Vमुच् ते'). [2] to place, to put... कस्मिन्करे पिण्डं मुञ्चामि ? 8.6, मुञ्चतु 6; आसनं न मोचयति 20.13%; अनशने स्वीकृते भूमौ मुक्ता। 37.22%3B श्रीगुरूणां पुरो विज्ञप्तिमुक्ता। 40.16; पिण्डः पश्चान्मुक्तः। 46.21; भूमौ मुक्तेन 47.18; तत्र चैत्ये सुंडु मुक्त्वा देवं नन्तुं मध्ये गतः 32.12; तस्य गृहे मनुष्याणि मुक्तानि । 56.33; भूगता क्रियते जनवेश्मसु वा मुच्यते । 57.13-14%; मुक्तम् 75.20%; मुक्तः 84.9%; 85.3; 87.28%; मुक्तम् 90.21, मुक्तः 23; 92.20; मुक्ता 95.18 ; भाण्डागारे मुञ्च 102.24%; मुक्तानि II5.9-10, 26; मुक्ता 130.2 ; परिग्रहं प्रमाणीकुर्वन् प्रभुमिः सामु० द्रमा ३[लक्षा:-टि०] मोकला मोचिताः। 132.83; मुक्तानि Int. 21.28; मुच्यते Int. 28.15.

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248