Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 191
________________ 185 -मेलापंक मोकल मोग मोचिक मोटन : m. the mobilisation of an army. देव ! यदद्य पृथ्वीराजस्य तत्कल्ये आत्मनो ज्ञेयम् । मन्त्रिणा मेलापकः प्रारब्धः । तया सुरत्राणस्य कथापितम्-यदत्रैव स्थेयं परत्र न गन्तव्यम् । देव्या नृपो विज्ञप्तः-देव ! मेलापकः किं कुरुते ? | तुरुम्कः प्रत्यासन्नस्वस्वभूमौ विद्यते तव नामापि न गृह्णाति । कोशव्ययं मन्त्री वृथैव कुरुते । राज्ञा मन्त्री उक्त:-सर्वः कोऽपि विसीदति मेलापकं विसर्जय। 89.26-29. adj. free(ly), with generosity. श्रीपत्तने आभडवणिग् कांस्यकारगृहे घर्धरादिना . ५विशोपकैराजीविकः । श्रीहेम० पार्श्वे २ प्रतिक्रामन् अधीतरत्नप० परिग्रहं प्रमाणी.. कुर्वन् प्रभुमिः सामु० द्रमा ३ [लक्षा:-टि०] मोकला मोचिताः। 132.7-8. cf. Guj. मोकळु.--Vide मुत्कल. m. agoblin. सिद्धरसं मत्वा सर्व कृष्ट्वा गृहज्वालनं कृतम् । सर्वजनस्य समक्षं रोदति । स्वच्छम प्रकटीकरणम् । लोकैः पर्यवसापितस्तथैव प्रज्वलितं गृहं मुक्तवाऽन्ये गोपुरे गृहं कृतम् । तत्र मोगाः सन्ति । तस्मिन्साहसादुवास स निर्भयः। क्षेत्रे रात्री वसति । पत्नी प्रति गृहे वक्ति पतामि ३.1 प्रातः कथितम् । सा क्षेत्रे स्वयं गृहे । पुनः शब्दे पतेति प्रोक्तः । स्वर्णपौरुषसिद्धिप्रदः । 82.20-23. cf. Desi मोग्गड. Vide झोटिङ्गचेट, चूंसक, मुद्ग, व्यन्तर. m. a shoe-maker. मोचिकेनोपानही दत्ते । 39.13. cf. Desi मोच 'a type of shoes '; Guj., Hindi, Mar. Aleft'a shoe-maker'. 'n. pressing, twisting. राजानं कोऽपि भीत्या न जागरयति । कुब्जिकयाङ्गुष्ठ मोटनेन जागरितः । 87.25-26. cf. Guj. मोडवू ; Mar. मोडणे. Vide मुखमोटन. m. a peacock. Int. 29.13, 20. cf. Guj., Hindi, Mar. मोर. ind. till. पश्चात्तेनाष्टवर्षाणि यदृषभदत्ता सुता पालिता। Int. 26.34-27.1. n. a troop of dreaded soldiers; lit. : 'an instrument of Death'. अथाजयपालेन प्रासादेषु पात्यमानेषु, यमकरणं तारणदुर्गोपरि सन्नद्धं प्रातः प्रयास्यतीति श्रुत्वा वसाह-आभडमुख्यः समग्रोऽपि सङ्घः पर्यालोचितवान्-विलोकयत श्रीकुमारपालदेवेन प्रासादाः कारिताः, अनेन दुरात्मना पातिताः। 47.22-243; ये पतितास्ते पतिताः, शेषाः सन्तु + एक एवावशेषोऽस्ति यः स तव नाम्ना । यमकरणं व्यावर्त्य ताम् । इत्थं कृते प्रासादाश्चत्वार उद्गारिताः ॥ 48.7-8. n. Rājapūta women's self-emolation by entering fire to avoid being caught alive by Muslim invaders. संवत् १२४८ वर्षे चैत्र शुदि १० दिने वाराणसीमादाय सुरत्राणः प्रवेशं कर्तुं प्रवृत्तः । कर्पूरदेवी यमगृहं प्रविष्टा । 90.9-10. [The vocable यमगृह in this sense is fairly common in Jaina Skt. and its derivatives जमहर-जवँहर in old and modern Gujarāti-Rājasthāni. FES is in vogue in several modern Indian languages. For details vide Sāņdesara, B. J., Sabda an Artha (Guj.), pp. 45-46.] m. N. of an elephant belonging to king Madanabrahma of Kānts and presented by him to Siddharāja Jayasimha, the यत् यमकरण यमगृह * यशःपटह 24

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248