Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 195
________________ 189 राजपुत्रवाटकः .. :: m. the locality of the Rajapātas. 48.II. cf. Guj. राजपूतवाडो. Vide वाटक. राजस्थापनाचार्य । m. an epithet of minister Tejahpāla, who managed to install Visaladeva, the young son of Rāņaka Viradhavala, on the throne of Gujarata; lit.: 'proficient in enthroning kings'. 67.16. Vide PK. where it is used as an epithet of king Ama of Gopagiri. राजादन नि तरु m. same as राइणि. Int. 29.14%; राजादनो दुग्धेन वर्षति | Int. 31.31; राजादनितरोरधः स्थितम् । तावता सूरानबलेन सहसहितसुरत्राणोपरि कुङ्कुमकेसरकर्पूरमिनं दुग्धं राजादनितो ववर्ष | Int.31.32-33. cf. Guj. रायण, रायणी; Hindi राजन; Mar. रायन. राशीशालक m. a self-appointed officer in an unjustly administered state; lit.: 'the wife's brother of a queen'. कश्चित्परोपकारी न्यायी पुमान् अन्यायनगरे गतः । तत्र राजाप्रभृति सर्वेऽप्यन्यायिनो वसन्ति ।......खेटके पतितः। स आत्मानं विक्रतुं कामोऽपि न छुटति । तेन पुरुषेण चिन्तितम्-कथं अथापि प्रतीकारं करोमि ? | श्मशानभूम्यां गतः । तत्र मृतकानां दाघं दातुं न ददते । मृतकमहत्त्वानुमानेन द्रव्यं याचते। लोकैः पृष्टम्-कस्त्वम् ? | राज्ञीशालकः। तस्य द्रव्यं ददाति । ततोऽनन्तरं दाघो भवति । तेन कियद्भिर्दिनैर्द्रम्माः सहस्रदशो मेलिताः । राज्ञः(० ज्ञा १) पुरोहितः पृष्टः । तद्भूम्यां समागतः । द्रम्मानां सहस्रं याचते । पञ्चशत्या निर्वाहः । राज्ञोऽग्रे लोकेन रावा कृता । राज्ञा शब्दितः । स मुक्तकेशः कौपीनवासाः प्रत्यक्षपिशाच इव दृष्टः । पृष्टः–कस्त्वम् ? । राज्ञीशालकः। II0.8-15. cf. Guj. राणीनो साळो (in folk-tales). m. afeudatory ruler. 55.1; 74.30. राणक m. 32.26; 39.173; 40.14; 41.25%; 46.7; 50.10, II, I4, 15; 54.12, 20, 25, 29, 323, 55.20, 23, 25, 35, 36; 56.22, 23; 57-3, 4; 65.31, 32, 34; 66.2, 4, 6, 7, 8, 10, II ; 67.I, 3,4, 5, 8, 9, 10, 13, 14, 15, 33; 68.9, 17, 18, 21, 23; 70.I, 2,6%; 73.29% 374.32%; 75.2, 5. राणा m. singular. राणाअम्वडमाता 43.4; pl. ८४ राणा 45:33. Vide राणिमा; also vide PK., and PC. राणक. राणिमा f. feudatory rulership. तं भाग्यवन्तं ज्ञात्वा स्वमुद्रा दत्ता भूपेन, राणिमा च । 32.23; प्रधानः कृतः राणिमा दत्ता 54.20-21. Vide राण. राणी f. a queen. रामदेवस्य पितृव्यसुता लुखाईराणी अन्तःपुरेऽस्ति । 112.16-17. cf. Pkt., Guj., Mar. राणी; Hindi रानी. राधावेष m. a peculiar type of shooting with an arrow. 20.19, 21, 23; .II9.17, 19. Vide राधावेधिन् ; also PC. राधावेधिन् .. adj. one who is able to perform राधावेध. 69.31. Vide राधावेध; also PK. : राण

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248