Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 200
________________ 194 लादित लिम्बुक लीम्बउसक n. The Vलुण्ट् लुम्बि लूता लूति f. adj. caused to load (his belly with additional food). भोजान्ते भोजनम् । शीततौं प्रावरणम् । प्रच्छादककदशनं भोजितः लादितश्च रात्रौ स्तोकानं स्निग्धम् | 130.28. cf. Desi लद्द; Guj. लादq; Hindi लादना and Mar. लादणे in the sense of 'to load'. m. a Phallus. तत्क्षणात् सोमेश्वरलिङ्गः प्रादुरभूत् । 98.29-30. [A gender peculiarity. ) n. the fruit of citron tree, तत्र करकरम्बो दना कृतः, शाके लिम्बुकं च भोजनीयम् । 49.26-27. cf. Guj. लिंबु; Mar. लिंबू. Vide लीम्बउसक. the fruit of citron tree. राज्ञः पुरो बीजपूरकं मुक्तम् । राज्ञोक्तम्-पूर्ण पूर्ण किमेतत् ? । पण्डितेनोक्तम्-राज्ञो भेटायां 'लीम्बउसकेन भाव्यम् | 114.29-30. Vide लिम्बुक. to rob. लुण्टाप्य 64.9.-Vide PC., PK. f. a bunch of fruits. ताम्रः प्रकटीबभूव । तत्र सहकारलुम्बि गृहीत्वा पुत्राया र्पयत् । 98.4-5. cf. Pkt. लुंबी; Guj. लूंब, लूम: Mar. लुंबी, लोंबी. f. a sort of skin-disease. लूता द्विचत्वारिंशत्, अन्धगडाः सप्तविंशतिः, स्फोटिका अष्टोत्तरं शतं, विड्डराणि दोषाश्च सर्वे व्यनेशन् 9.32-33. Vide PC., PK. a worm in the betel-leaf. अथैकदा राणकवीरधवलेन ताम्बूलो [4]ठायार्पितः । तेन विलोक्य तटे [क्षिप्तः] एवं द्वित्रिवेलम् । राज्ञा पृष्टम्-किमरे ! त्यजसि ? | स्वामिन् ! मध्ये कृमयः कृष्णवर्णाः । राणकेन मन्त्रिणोऽग्रे उक्तम्-यद हमराजापि लत्या नृपः कृतः। 65. 32-34. n. an account, an entry in the account-book. उपरि भूमिस्थेन लेखकं संपाठयता भाण्डागारिकेन कपर्दिनाम्ना दृष्टाः । 37. 14; गृहाधिपतेलेखकं विदधतो मध्यरात्रिरजनि । 46. 15; तेन आवासलेखकवही दत्ता । 53. 34; तस्य लेखक न मिलति । व्यवहारिणो लेखक मेलयित्वा समर्पितमश्वराजेन । 54. 2-3; स स्वदर्शनमार्गस्थो देवलेखकं विलोकयति । 64. 31-32; एकदा कटकस्थेन राणकेन मन्त्रीशो लेखकं याचितः । मन्त्रिणोक्तम्-अत्र नास्ति । राज्ञोक्तम्-कल्ये समानेतव्यमेव । एवं स्थिते मन्त्रिणा तुरगारूढो देपाकः प्रेषितः । तेन पुरान्तश्चतुष्पथे गच्छता भक्तया श्रीवीतरागो नमस्कृतः । पश्चाल्लेखकं गृहादानीय दत्तं स्वामिनोऽग्रे । 73. 29-31. cf. Pkt. लेक्ख; Guj. लेखु, Hindi, Mar. लेखा. Vide PK. लेख्यक. f. a school. पुत्रजन्म | सोऽष्टाब्दः। लेखशालापराभूतो पितृनामानवगम्य मर्तु कामोर्केण करे कर्करोऽपितः। 82.31-32 ; बौद्धदेशे गतौ । तत्राव्यक्तवेषौ विद्यामठे पठितुं प्रवृत्तौ । स्वस्थाने समेतौ ग्रन्थपरावर्तने प्रवृत्तौ । बौद्धाधिष्ठाच्या तारादेव्या वायुयोगात् पत्रमुड्डाप्य लेखशालायां क्षिप्तम् । 'नमो जिनाय' इति दृष्ट्वा छात्रैरुपा ध्यायस्य दार्शतम् । 105.3-5. Vide लेखशालिक; also vide PC. m. a school-boy. पुत्रजन्म | साष्टाब्दः । लेखशालिकपराभूतो मातृपाधै पितृ नामानवगम्य मर्तुकामोर्केण करे कर्करोऽर्पितः। 130.19. Vide लेखशाला; also vide PK. लेखक लेखशाला लेखशालिक

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248