Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 202
________________ 196 वटक n. four duly fermenas. Guj. aś. वक वड वडीयार Vवण वण्ठ Vवद् n. N. of a kind of food prepared of gram or kidney-bean flour duly fermented and having condiments added to it. 17.24. cf. Pkt. वडग; Guj. वडुं. m. a type of broad cup. वृद्धस्य वीरमोपरि मोहोऽस्ति, मा कदाचिदेतद्विघटयतु इति विमृश्य वट्टके विषं क्षिप्त्वा.....मध्ये प्रविश्य राणकं प्राह-तात ! अमृतमिदं सत्वरं पिबत । 67. 12-15. cf. Desi वट्ट; Guj. वाटको-की-कुं; Hindi बाटी; Mar. वाट, वाटी. adj. elder. तेनोक्तम-मयानन्तगुणं लाभं विचार्य कणकोष्ठागाराः सर्वेऽपि रङ्कहेतोर्दताः । राज्ञोक्तम्-तर्हि मया वडरङ्केन भाव्यम् । एवं हर्षितेन मूढकशत १८ चणकसमर्पणं विहितम् । 80. 28-29. cf. Desi वड्ड; Guj. वड, वडुं. m. N. of a tract in North Gujarāta comprising Hārija, Rādhanapura, Sami and Mujapura Tālukās and surrounding region. कन्य० एकदेशगूर्जर वडीयारदे० पञ्चासरग्रामे चापोत्कटवंश्यं झोलिकास्थं बालं वनाऽग्रे आरोप्य...128.6. [Pancāsara, the original place of the Cavada clan, is todaya small village in this tract.] to weave. स चीवरं प्रत्यहं वणयति । 99.31. cf. Desi वुणण; Guj. वणवं; Hindi बुनना; Mar. विणणे. Vide बुणिफल. m. a servant (of a king or a minister ). 31.32; 55.11; 65.33; 80.6; 124.23, 29; 133.12, 14. Vide PC., PK. [1] to challenge. योगिनीप्रतिमलत्वं वदन् श्रुतः । 36.27. [2] to bid at an auction. मालोहनसमये राज्ञि सङ्के चोपविष्टे मन्त्री वाग्भटदेवो द्रम्मलक्षचतुष्कमवदत् । 43. 20-21. Vide PK. f. same as विदाहि. Int. 31.35. [This is a v.l. for विदाहि.] cf. Guj. वदाय, वदा < Arabic wadāa. f. a herb. इतः पूर्वकपदी आयातः। बिम्बपरावृत्तं दृष्ट्वा आराडि विधाय निस्सृतः । तदा पर्वतस्तु द्विधा जज्ञे । सदाफला वनस्पत्यपि तदा ज्वलिता। 100.10-12. [A spelling peculiarity.] m. a supplicant. तदिने ब्राह्मणश्रमणवनीपकदेशान्तरिणां विशेषतो दानं दीयमानं दृष्ट्वा मनसि दूमितो राणकः । 74. 31-32. (causal) to give an opportunity to salute. एकदा कुलगुरवः श्रीविजयसेनसूरयो वन्दापयितुमायाताः । मं० कुमारदेव्या नमस्कृताः । उक्तम्-मन्त्री नाययौ ? । मन्त्रिणं वन्दापयितुं गृहे पादमवधारयत । गुरवस्त्वावासं प्राप्ताः । उपरितनभूमौ गताः । तत्र गवाक्षस्थो मन्त्री द्विजैर्वेष्टितो दृष्टः । तेनाप्यनभ्युत्थिताः । पश्चादलिताः। 54.36-55. 28-29; 55.4,5. Vide PK. to sow. श्रीपत्तनचतुष्पथे कपईका उप्ताः 21.30-31. Vide PC., PK. an elephant's girth. एकदा नृपो राजपाट्या गजारूढो व्रजन् सिन्धुलगवाक्षाध: प्राप्तः । सिन्धुलेनोपरि निविष्टेन दक्षिणकरे आदर्श सति वामकरण करी वरत्रया धृतः । तदनु पुच्छे धृतः । पदमपि न चलति । 13.22-24. [वरत्रा is commonly वदाहि वनस्पती वनीपक Vवन्द् Vवम् वरत्रा

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248