Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 203
________________ 197 वराटक वराटिक Vवर्ण वर्णन n. apna वर्धापन used in the sense of a stout rope in Skt. commentaries on Jaina Canon and allied works. cf. Guj. art and Hindi बरत in the same sense.] m. a cowry. सर्वः कोऽपि वाचयति, अत्र इयद् द्रव्यं लमम् , परं काणवराटकमपि गृहीतुं न पारयति । 57.16. Vide काणवराटक, वराटिक; also vide PK. m. same as वराटक. 123.15. to praise. पृष्टम्-प्रभो! कीगावासः । इतः शिष्यमाणिक्येनोक्तम्-यदि पौषधशाला भवति तदा वर्ण्यते। 31. 19-20. Vide वर्णन. a praise. महती स्वर्णोपानदेका प्रकटी जाता । स्वर्णवालकगुम्फिता स्वर्णरत्नखचिता । विस्मितेन गृहीत्वा हृदि कण्ठे च दत्ता नृपेण । वर्णनं कुर्वति.......... 9.9-10; साहसमवलम्ब्य गोदावरीतीरमायातस्तत्र राधावेधो मण्डितः। तस्याधस्तैलकडाहिरुत्कलति । नृपस्तस्यास्तीरे स्थाने स्थितः। कवीन्द्रनानावर्णनमारब्धम् । 20. 23-24. Vide Vवर्ण; also vide PK. वर्णना. n. [1] congratulatory happy tidings. सूर्योदये पुत्रजन्मवर्धापनम् II.20-21, 22, 26. Vide वर्धापनिका; also vide PC. वर्धापना. [2] a congratulatory festival. नृपेण बलं बन्धोदृष्ट्वा वर्धापनं प्रारब्धम् । 13.27%; तत्र धवलगृहमारब्धम् । काठदले निष्पद्यमाने, भित्तयः पृथुला जाताः ।...सा वर्धापनार्थ स्थालमादायाक्षतैर्भूत्वा राजकुलं गता। 102.15-17. Vide वर्धापनक, वपिनिक; also vide PC., PK. cf. Guj. वधामणु. Vide Vवृथ् . n. a congratulatory festival. नृपे आयाते गजो जीवितः-इति वर्धापन कान्यभूवन् 6.19; 12.31; पृथ्वीराजे दिवं गतौ श्रीजैत्रचन्द्रेण वर्धापनकान्यारब्धानि । 89.19, 22, 26. cf. Guj. वधाम'. Vide वर्डापन, वर्धापनिक, Vवृध. [1] m. a messenger conveying some congratulatory tidi ngs. वर्धापनिकेनोक्तम्-देव ! सुरिङ्गा पातिता। 51.5; वर्धापनिकेनेत्युक्तम् - यत् प्रवहणान्यष्टादश क्षेमेणागतानि । 99. 18. cf. Guj. वधामणियो. Vide PK. वर्धापक. [2] n.a congratulatory festival. एवं श्रीसः शत्रजयाधो वर्धापनि कानि कृत्वोपर्यारूढः । 59. 32. cf. Guj. वधामणE. Vide वर्धापन, वर्धापनक, Vवृध्. f. breaking- congratulatory tidings. श्रीभद्रबाहुपार्थे वर्धापनिकाकृते मनुष्यः प्रहितः । 91. 2. cf. Guj. वधामणी. Vide वर्धापन; also vide PK., and PC. वर्धापना-वर्धापनिका. n. a body. 16.28. . [1] to turn back, to return. बलमानः 8.10%; 34.26; 43.14%B 48.22; 50.10%; 92.23; बलमानाः 98.31; वलमानम् 83.27%; बलमानस्य 19.6%; वकमानं विज्ञापितम् 39.19: बलन् 109.20%3B वर्धापनक वर्धापनिक वापनिका वर्म(न्) वल्

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248