Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 201
________________ 195 लोढी लोलीयाणक n. N लोहटिक n. m. n. a clod, a lump of earth. जालिवनमध्ये लेष्ट्रराशिदृष्टः । अम्लानशितपत्रिकापुष्पैः पूजितः । लेष्टवो विरली कृताः । 31.II, लेष्ट्रनि विरलीकृतानि | 33. f. a type of iron-weapon. शरीरे मितो गाढं देवीं भञ्जनाय लोढी गृहीत्ला गतः | II0.24-25. cf. Guj. लोढी 'an iron pan'. N. of a village or town in Saurastra. अन्यदा वामनस्थलीवास्तव्यः पण्डितवीसलो लोलीयाणके गतः । तत्र जायमाने जागरणे व्यासेनैकेन वाहगस्याग्रे लोलीयाणकं व्याख्यातम् । यदद्य मनुष्याणामेकादशसदस्रा उपोषिताः सन्ति । लानं कुर्वन्ति च । वीसलेनोक्तम्-किं मानेनामुना ?। पुरे मदीये लघुकास्मीरे वामनस्थलीनामनि गोलक्षमेकं वालही-ओजेनिनदीद्वये लानं कृत्वा तृणमपि खादति | II4. 21-24. a clash of swords, i.e., a fight. नागडो नृपाग्रे प्रतिज्ञामाधाय जावालिपुरग्रहणे प्रौढकटकेन निःसृतः ।....राउलेनोपरि स्थितेन सर्व दृष्ट्यावलोक्य, यशोवीरं प्रत्युक्तम्-मत्रिन् ! सर्वस्वमपि दत्त्वा नागडं पश्चा..वर्त्तय । .....राणकस्त्वाहयस्त्वया अमुकवर्षे वाटिकान्तः कूरकरम्बं भोजितस्तमुपलक्षयसि ? । देव ! [कथं ] नोपलक्षे। मन्त्रिन् ! स अहम् । तस्योपगा(का)रस्यैकवेलं भव्यं त्वया लभ्यम् । लोहटिक विना यामि । इदं तव मानम् , परं स्वस्वामी विरूपाणि वदन्निवार्यः । 50.4-18. [लोह in the sense of a sword' is fairly common in Old Guj. literature. Vide e.g.: . रणि राउत वावरइ कटारी, लोह कटांकडि ऊडइ । तुरक तणा पापरीया तेजी, ते तरूआरे गूडइ ।। -Kanhadade Prabandha, I.211; कंध कबंध पड्या रणि दीसइ, कीधउ कचराबोह । सोमनाथ मूकाव्यउ राउलि, पछइ पषालियां लोह ॥ -Ibid., I. 222; सी गिणि गुण सपराणा गाजइ, साम्हा आवइ तीर । ऊड्यां लोह वीज जिम झबकर, भिडइ ति मोटा मीर ।। -Ibid., II. 52.] m. pl. a type of coin. एवं सर्वाङ्क३ कोटिशत, ३२ कोडि, ८४ लक्ष, ७ सहस्र, ४ शत, १४ लोहडिआ अथवा इका आगला द्राम भीमप्री० । 65. 29-30. f. a godown. किमायातम् ? | बह्वी लक्ष्मीः । तेनोक्तम्-समुद्रस्य रेणुरपि श्रेष्ठा । वखारि ता+ 57.2. cf. Desi वक्खार; Guj., Mar. वखार; Hindi बखार. f. a granary, a store-house? अन्यदा कुङ्कणे जालपतनं श्रुत्वा महिरावणाधि पति मल्लिकार्जुनं प्रति दूतं प्राहिणोत्-तथा विधेयं यथा जालं न पतति तव देशे। तेन च वलमानं विज्ञापितम्-यदावयोरेष पणः । कुक्कणाधिपो गूर्जरेशस्य वगि(?)कायां पत्राणि पूरयति, तत्करोमि अन्यदधिकं न जाने । अत्र जना मत्स्यमांसरताः प्रायश्चात्र दौरथ्यात् । श्रीकुमारपालेन कथापितम्-यदन्नं तथा प्रेषयिष्ये यथा पत्त(?)नार्थों . भवति । तेनोक्तम-सर्वथा नैतत् । 39.18-21. लोहडिआ वखारि . वगिका.

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248