Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 198
________________ . 192 [4] to fit in. इति श्रुतेन नूतना नासा कुतोभ्यानीय तत्क्षणमारोपिता | बना। 79.15. [5] to catch ( fire). तावताऽन्तःपुरे प्रदीपनकं लग्नम् । 10-12%; दीपो रूमआर्या लग्नस्तस्य तापेन रेणुः स्वर्णीभूता। 57.3. Vide प्रदीपनकं लग्. [6] to be affected with. ततस्तेन सर्पवान्तगरललिप्तापत्राणि भक्षि तानि । तैर्विरेको लग्नः। 22.29. [7] to take time. तत्र वैला लग्ना। 27.123; यावन्तो दिनास्तत्र लगन्ते 88. 18-19; तव मिथ्यात्वं गच्छतो वारा न लगति । 100.13 कथं भवतामियन्तो दिवसा महाविदेहे लग्नाः। 14. 14-15, 17. [8] to set in, to begin, to be engaged in. बिम्बमपने लग्नः। 30.18; कर्मदौर्बल्यात् श्रीगन्तुं लग्ना। 33.9; उपद्रवं कर्तुं लग्नः 35-30% भक्षितुं लग्नः 46.12; देव्यै दातुं राणो लग्नः। 55.1; नष्टुं लग्नम् । 56.29; द्रव्यं व्ययितुं लग्नौ। 57.21; वन्दितुं लग्नः। 60.33; तथा कर्तुं लग्नः। 103.12, गन्तुं लमः 23; विक्रेतुं लग्नः। IIo.9; चलनाय लग्नः। III.8, तस्योपद्रोतुं लग्नः। 12, [9] to strike. घाताः लग्नाः । 32.32; शरीरे घातदशकं लग्नम् । 49. 16; दीपधरस्य करे लग्नम् । 86.14; अग्रे गच्छतां हयानां छटा देयाः । येषां ता लगिष्यन्ति तेषां वर्णपरावर्तो भविष्यति । 102.7-8, येषां छटा लग्नास्तेऽश्वाः शेषाः स्थिताः । II; प्रहारो न लगति । Int. 31. 8, लग्नः 9. — [10] to have concern with. यस्य मम लगति स किमपि न वक्ति । 37.25; यत्त्वया तुरगाधिरूढेन श्रीवीतरागो नमस्कृतः, तत्पुण्यं मे देहि । तेनोक्तम्-कथमस्य लग्नोऽसि । 74.2-3. cf. Guj. लागवं, Mar. लागणे in all these shades of meaning. Vide PC., PK. f. a time-measuring instrument for announcing by its ringing the time for auspicious ceremonies previously fixed up by astrologers. 44.30. For full quotation vide var; also vide घटी मण्ड, adi. lit.: 'miniature Kasmira'. पुरे मदीये लघुकास्मीरे वामनस्थली नामनि गोलक्षमेकं वालही-ओजेनिनदीद्वये लानं कृत्वा तृणमपि खादति । 114.23-24. [The town of Vamanasthali in Saurāşțra is referred to here as miniature Kāśmira on account of its being a centre of learning and perhaps because of the natural beauty of its surrounding region.] adj. limping, hobbling. पादे किञ्चिन्न्यूनाङ्गलित्वेन लजायमानः। 30.9. cf. Guj. लंघातो. f. a bribe. 28.32%3; III.22. Vide PK., also PC. लञ्चोपचार. लमघटी लघुकास्मीर लायमान लग

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248