Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 190
________________ 184 मुलाण मुहडासा मुहुयानगर मूटक मूढक मूर्तीब्रह्मन् मूषिका [2] Governorship. नृपस्तुष्टः, अम्बडस्य लाडदेशमुद्रां ददौ । 40.4. Vide श्रीकरी, सर्वमुद्राधिकारी. . m. a Muslim theologian. एकदा सभास्थे सुरत्राणे सूरिभिः समं धर्मगोष्ठी कुर्वाणे कोपि मुलाण आगतः । तेन निजटोपिका आकाशे स्थापिता | Int. 30.18.cf. Arabic mulli B Guj. मुल्ला, मुलां; Hindi, Mar. मुल्ला. n. N. of a town in Gujarāta, modern Modāsā in Sābarakāņthă district. 123.13.....-- ___n. N. of a town on the coast of Saurastra, modern Mahuva. 99.13. __m. a weight of 50 maunds. 40.2%; 46.27. Vide मूडा, मूढक; also vide PK. m. pl. same as मूटक. 52.33; 53.23. cf. Kannada मुडि and Konkani मूंडो in the sense of a measure equivalent to 3 Kalasis. Vide मूढक; also vide PC. . m. same as मूटक. एवं हर्षितेन मूढकशत १८ चणकसमर्पणं विहितम् । 80.29. Vide मूडा. adj. m. God Brahman incarnate. इतश्च तत्र पुरि मूर्तीब्रह्मा मयूरो नाम महा कविरस्ति | 15.17. a small mouse. कस्यापि व्यवहारिणः स्वप्ने मुखे उन्दरिका प्रविष्टा । तेन रोगो जातः । षण्मासाः संजाताः । केनापि मतिमता वैद्येन भोजनं दत्त्वा ऊषालो दत्तः । तदन्तः कृत्रिमा मूषिकाः पतिताः । ततो नीरोगो जातः । 114.25-26. Vide उन्दरिका. यदि मरसि तदाहमपि त्वामनु मरिष्यामि 6.28 ; मरति 84.9. adj. f. unfortunate; i.e., a widow; lit. :'(as good as) dead'. एका मृता ब्राह्मण्यस्ति । तस्या जारेण सह सुता जाता । सा तां त्यक्तुं रात्रौ बहिर्गता। 7.25. m. N. of a predatory tribe. हे पान्थ ! पुरस्य मध्ये समागच्छ । अत्र मेदानां प्रतिभयेन रात्रौ कोऽपि बहिर्न तिष्ठति । 101.27-28, इतो रात्रौ मेदधाटी प्रसृता। 30, त्वयाऽस्माकं पुरे मेदोपद्रवो रक्ष्यः । 33, मेदानामुपद्रवो रक्षणीयः । 34%; मेदानां स्थानेषु गत्वा तेषु धाट्यां निर्गतेषु पाश्चात्ये उपद्रवं करोति । 102.1, 3, 4. Vide मेदपाट. m. the village inhabited by the Medas. 102.4. Vide मेद. f. the ceremony of hoisting and worshipping a huge banner. मेरुमहाध्वजा-महापूजा-अमारिकादिसर्व प्रघर्तितम् | 43.20. m. a collection (of funds). तदनु अति हृष्टेन तेन पञ्चाशतं द्रम्माणां प्रतिदिनं भोगपुष्पादि पूरितम् | परमेतत्सर्व सूरिध्यानबलेनैव । तस्मिन्मेले जिनालयं कारितं येन निजावासस्थितो नित्यं प्रणामं करोति । Int. 31.4-5. Vide PK. for another sense. मेदपाट मेरुमहाध्वजा

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248