Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 192
________________ यशोवर्म यानपात्र यावता.... तावता adv. युगन्धरीधान्य युगलिका युगादि युगादिदेव युष् योगपट योग्य योग्यम् मौष्माक रक्षणा रङमण्डप great king of medieval Gujarāta; lit : ' fame (-proclaiming) drum'. 23. 15, 22, 24, 30 ; 35.19, 21. Vide जसपडह. m. N. of a king of Kāsī. अस्मद्देश स्वामी यशोवर्मस्तैलकटा हिकायां झम्पां दन्ते 6.6. a ship. 91.24; 95.24. Vide PC., PK. as soon as, no sooner than . स च महावस्थामुपेतो यावताश्रमोपद्रवं कत्तु लग्नः, तावता तपस्वी नष्टः । 35-30-31, प्रातर्यावता विलोकयति तावता सुवर्ण दृष्टम् । 83. 21-22; 87.27, 28-29 ; 91.4. n. n. 186 f. two (spies). यात्रामनोरथे नृपे युगलिका - डाहलदेशीयः श्रीकर्णस्त्वां प्रति । 126.4, 6. Vide PC.. m. same as युगादिदेव. 43.26-27; 70.4; 98.11 ; Int. 26.15. the first Tirthankara viz. Rşabhadeva. 23.33, 34; 24.3; 43.31 ; 52.20 ; 66.29; 83.29 ; 100.17 ; युगादिभर्तुः 52.9; युगादीश: 70.28. Vide युगादि; also vide PC. युगादिजिन, युगादिदेव; PK. युगादीश. adj. possessed of, furnished with. रूपलक्ष्मीयुषो यस्याः समस्या कामकामिनी । 'कर्णिका-मेनिका - नागयोषितः पदपांशवः । Int. 28.4-5. m. a kind of rice. अन्यदा श्रीकुमारपालस्य कस्यापि कौटुम्बिकस्य गृहे हालिकत्वेन वर्त्तमानस्य सकणशकणांबाभारमुद्वहतः शिरस उपरि दुर्गयोपविश्य स्वरोऽकारि । ततः शाकुनिकः पृष्टः । तेनोक्तम् - तव राज्यं भविष्यति । परं तव सन्ततिर्न भविता । यतो युगन्धरीधान्यं सर्वधान्योत्कृष्टम् तेन राज्यम् । यतः प्रभोर्हेतोर्भारकः, तेन न सन्ततिस्तव ।। 45.18-21. Vide PK. युगन्धरीलाज. m. the garment worn by ascetics to cover the back and knees while in meditation. 25.33. Vide PC.; also vide PK. योगपट्टपर्यस्तिका. 1 adj. meant for चत्वार्यमूल्यकानि रत्नानि गृहे कलत्रयोग्यानि प्रहितानि । III.21-22, 23, 24, 26, 27 112.7. cf. Guj . जोग, जोगुं. ind. for, for the use of कलत्रपार्श्वे पृष्टम् - मया तव योग्यानि चत्वारि रत्नानि प्रहितानि, आनय तानि, प्रक्लिोक्यन्ते; रत्नपरीक्षकाणां दर्श्यते । तया कथितम् - मम योग्यं केनचिन्न समर्पितानि । III. 24-25; वयं साक्षीकृत्य तस्य प्रियायोग्यं समर्पितानि । 112.4 ; संवत् १५२८ वर्षे मार्गसिर १४ सोमे श्रीकोरण्टगच्छे श्रीसावदेवसूरीणां शिष्येण मुनिगुणवर्द्धनेन लिपीकृतः । मु० उदयराजयोग्यम् । श्रीः । 136.8-9. pronoun. your. यौष्माकाधिपसन्धिविग्रहपदे दूताः कियन्तो द्विज ! 119.2. Vide अस्माकीन, आस्माक. f. protection. 90.29. m. the assembly hall in a temple. 52.22. Vide PC., PK.

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248