Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 181
________________ 175 मुल्ल भूमी . . भूमौ मुच् भूर्ज Vभेटू adj. who has erred, who has made a-mistake and prays indulg ance. कुमारेण रिछस्तद्वचसा क्षिप्तः । स केशैर्बद्धैः स्थितः, न पतितः । तेन कुमार उक्तः-रे किमिदम् ? अधुना किम् ?| स चरणयोनिपत्याह-अहं भुल्लः । तेनोक्तम्त्वं वचनाद्वष्टः । अतस्ते तद् यातु | 81.14-16. cf. parallel Guj. expressions : . भूल्यो, भूली गयो. Also cf. Pkt. भुल्ल; Guj., Hindi, Mar. भूल in the sense of ' erring, error'. . f. the earth. कर्णादिभूमीभुजः 71.27. [.A spelling peculiarity.] to place (a person) on the ground from the bed at the time of death and thereby prepare for the last sacrament. श्रीहेमसूरिमाता पाहिणिनाम्नी अनशने स्वीकृते भूमौ मुक्ता। 37.22 ; श्रीकुमारपालेन भूमौ मुक्तेन 47.18; भूमौ मुक्तः। 78.1-2. cf. parallel Guj. expressions : भोंये मूकबुं, भोंये नाखवू, भोंये लेq. a letter written on birch-bark. द्विवेलमुद्धते भोक्ष्ये, परं भूर्ज (१) विना युष्माभिः किमपि न वक्तव्यम् । 40.11-12; इतः कस्मैचिन्नुपपुत्राय कन्या दत्ता । षण्मासान्ते लग्नं मत्वा नृपेण स भूर्जानर्पयित्वा (?) विधिनिमन्त्रणाय उक्तः -रे वत्स ! विधि निमन्त्र्यागच्छ । 109.10-II. Vide भोज. 'm. appears to be the N. of some aboriginal tribe. 63.24. [One ms. reads मातङ्ग in place of भृदङ्गः] to meet, to see. भेटितः 35.17%3; भेटयति 73.21, भेटयामास 21. Vide भेट, भेटा, भेटन; also vide PK. a meeting. एकदा हेमाचार्याः छत्रशिलायां निविष्टास्तेजो ददृशुः। विलोकयतां समीपे समागतं तत् । मध्यगतपुरुषभेटः। 37.28-29. cf. Guj., Hindi, Mar. भेट (f.) — meeting'. Vide /भेट , भेटन, भेटा. n. a meeting. ततो यात्रा कृत्वा समेतः सिद्धेशः । मन्त्री भेटनाय गतः । 35.27-28. Videv भेट , भेट, भेटा. f. [I] a meeting.. प्रधानरानीतौ तावेव । प्रथमभेटायां राज्ञोक्तं-भण पण्डित ! वर्णय किंचन | 21.26. Vide /भेट , मेट, भेटन. [2] a present. तेन सप्तदिनान्ते सितां कावलयित्वा (?) क्षुरिकाद्वयं विधाय परमण्डलमेटामिषेण राज्ञेऽपिप्तम् । 36.28; ततो बीजपूरकमेकं भेटाकृते गृहीत्वा भूपसमीपं गतौ । सभां महतीं विलोक्य क्षुभितौ । राज्ञः पुरो बीजपूरकं मुक्तम् । राज्ञोक्तम्-पूर्ण पूर्ण किमेतत् ? । पण्डितेनोक्तम्-राज्ञो भेटायां लींबउस'केन भाव्यम् | 14:27-30; बीजपूरद्वयं प्रच्छन्नं दत्तम् । तेन तत्स्वरूप मज्ञात्वा पत्रशाकाहे । तेनाप्यज्ञाते कस्यापि भेटार्थम् | 121.13-14. cf. Desi भिट्ट, भिट्टा; Guj., Hindi, Mar. भेट (f.) in both these senses. to devastate. नृपः प्राह तथा कुरु यथा दुर्ग गृह्णामि । तया प्रोक्तम्-कटकं सन्नद्धं कुरु । अयमत्रत्यो मध्याह्ने प्रतोलीत्रयमुद्धाट्य दानं दत्ते । यदाहं स्नात्वा केशविवरणं करोमि तदा ढौकनीयम् । सङ्केते मिलिते दुर्गो भेलितः। चित्राङ्गदस्तु स्वर्णपुरुषं मेट m, amaa भेटन मेटा Vमेल्

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248