Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 184
________________ 178 मनि-मनु मनुष्य मन्द मपन कं मन्यते, कः कं न । 19.15; देव ! इदमुद्राहितम् । राज्ञोक्तं न मन्यते । ममादेश विना कथं कारितः । 34.12-13; इत्यवगत्य मानितः। 22.22 ; दण्डो मानितः । 35.26, तत्रागत्य मानितो मन्त्री ( causal : 'conciliated') 29; बलादपि मानिता गुरवः। 64.29%; मन्त्रिणा मानिते 67.4; 102.22 ; मानिताः 'conciliated or reconciled ' Int. 30.43; न मन्ये 28.20; मानितम् 30.1, 24; 36.15; 44.28; 51.43: 67.21; 75.31; 91.6, determined'; 103.5%; II2.20, 22; II5.43; परिणयनं मन्यध्वम् । 32.29%; तैरमन्यत । 34.6%; न मानयिष्यति। 37.20; मन्यते 41.15%; 52.17; देव ! मान्यताम् । 51.3-4% अमन्यमान: 51.22; भवता नैवेद्य माननीयम् । 52.17; मन्यस्व 67.4, मन्यते 21; त्वां लघु भणित्वा कोऽपि न मन्यते 'believe' III.32. cf. Guj. मानवं, मनावq. idiom. mind reads mind. If one thinks nicely about another, the same feelings about the former occur in the latter's mind. 5-9, 10, अतो मनसि मनो भवति ।... इति मनि-मनुसम्बन्धप्रबन्धः ।। I7-18. cf. Guj. मनोमन. n. pl. one's own people, persons of one's trust. इतस्तस्य गृहे मनुष्याणि मुक्तानि । 56.33. Vide मानुष. adj. sick, ill. 52.28. Vide PK. . n. measuring. देवं नत्वा बिम्बमपने लग्नः 30.18. Vide /मा [1]. n. N. of a town in the vicinity whereof the mammāņi type of stone was easily available. मम्माणाकरे मम्माणनगरे बाह्ये पूर्वदिशि या राइणिविद्यते तस्या अधः फलहिका मम्माणापाषाणमयं विद्यते, तां कारयित्वा इहानय | IOL.13-15. Vide मम्माणाकर, मम्माणापाषाण, मम्माणि, मम्माणी also vide PC. मम्माणीयखनी, PK. मम्माणीखनी. m. N. of a quarry of excellent marble. I01.13. Vide मम्माणनगर, मम्माणापाषाण, मम्माणि, मम्माणी; also vide PC. मम्माणीयखनी, PK. मम्माणीखनी. m. a superior quality of marble. I0.14. Vide मम्माणनगर, मम्माणाकर, मम्माणि, मम्माणी.... f. same as मम्माणापाषाण. मम्माणिबिम्बम् | 124:30. Vide मम्माणनगर, मम्माणाकर, मम्माणी; also vide PK. मम्माणी. f. N. of a quarry of excellent marble. तन्नागपुरप्रत्यासन्नमकडाणायामे मम्माणीनामखाणौ 99.22-23. [Here the author has stated the exact location of this quarry, which is in the village Makadāņā near Nāgapura or modern Nāgora in Rājasthāna. ] Vide मम्माणनगर, मम्माणाकर, मम्माणापाषाण, मम्माणि; also vide PC. मम्माणीयखनी, PK. मम्माणीखनी. , . . मम्माणनगर - मम्माणाकर मम्माणापाषाण मम्माणि मम्माणी

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248