Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 183
________________ 177 मण्डक मण्डपिका क्तम्-स्थालानि किं न मण्ड्यन्ते ?। 32.28; रात्रौ घटी मण्डिता। 44.29%; पौषधशालाद्वारे चच्चरे चच्चरो मण्डनीयः। एवं षण्मासं मण्डितः। 76.5-6; तत्र नित्यं लग्नं मण्डयित्वा पठिताभ्यासं करोति । एकदा सिंहलग्न मण्डितम् । 90.29-30; उपाश्रयात्पाश्चात्ये तैलकटाहिर्मण्डिता। 105.15. Vide घटी /मण्ड्. [4] to arrange a seat for, to seat. प्रथमं दिग्वस्त्रैर्मण्डले मण्डिता कुमारी। 99.I. [5] to set up, to start. तत्र राधावेधो मण्डितः। 20.23; ततो रसविडम्बननाटकममण्डि। 22.13-143 इतो वस्तुपाल-तेजःपालौ हट्टे मण्डयतः। 54.25, अरिभिर्विशेषविग्रहो मण्डितः। 87.27. cf. Guj. मांडवू; Mar. मांडणे in all these senses. Vide PK. m. a kind of bread. 14.27. Vide PC., PK. f. [1] a protico. तथा कृते हैमकलशः प्रकटो जले; तदनु हैमी मण्डपिका च । 9.8; अद्य मण्डपिकायां ये मधूच्छिष्टमयाः स्तम्भाः समायान्ति तानादाय गृहे शोध्य पश्चादागन्तव्यम् | I04.29-30. Vide PC., PK. [2] a toll-station. इतो द्वितीयदिने मन्त्रिणा सईदो व्याहृतः । जलमण्डपिका द्रम्माणां लक्षस्त्रिभिर्याच्यते। सईदेनोक्तम्-अर्पयतान्यस्य मया त्यक्ता । द्वितीयदिने उक्तम्-स्थलमण्डपिका द्रम्माणां लक्षपञ्चकेन याच्यते। 56.6-7. cf. Guj., Mar. मांडवी. __f. N. of a small town in Gujarata, modern Mandala in Ahmedabad district. 58.11. [Minister Vastupāla's an cesters came from this place.] m. a feudal chief. 45.33; 69.12. Vide PK.; also vide PC. मण्डलीकसत्रागार. f. a seat. अत्रान्तरे सिद्धरसयोगी तन्निशम्य समागतः । प्रदीपिकाधूमवेधेन राज्ञ स्ताम्रमण्डिका सुवर्णीकृता। 22.17-18. n. a wax-cloth, an oil-cloth. पुराहिदृशं ददौ। मदनकपटैः कृष्णान चतुरकान् दृष्ट्वा प्राह-23.19. ['मदन...चतुरकान्' here means 'black tents made of water-proof textile'.] cf. Guj. मीणकप्पड. adj. knower of secrets. एकदा मन्त्रिणो राज्ञा सहाप्रीतिर्जाता । मन्त्री रूसणके मालवदेश प्रति सपरिच्छदोऽचालीत् । राज्ञा ज्ञातमेषो मध्यवेदी। सैन्यं सत्वरमानयिष्यति । 31.23-24. to agree, to consent. अहं रज्जु प्रेषयिष्यामि, तत्प्रयोगेण त्वयाऽऽगन्तव्यम् । तया मानितम् । 4.2-33; अधुना परावर्ते कृते जनो न मन्यते। 13.17%; तेन सर्व मानितम् 13.18 ; न मन्यते । 44.33; यदि न मन्यसे 44.33; मन्यते 102.22%3 अमानिते पण्डितं गृहाद् बहिः प्रेषयित्वा सखी तां जगाद । तथापि न मानयति । 15.26; भर्तृवचनं मानयित्वा 16.2; मानयित्वा 132.34; कः मण्डली मण्डलीक मण्डिका मदनकपट मध्यवेदिन् Vमन् -

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248