SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ 177 मण्डक मण्डपिका क्तम्-स्थालानि किं न मण्ड्यन्ते ?। 32.28; रात्रौ घटी मण्डिता। 44.29%; पौषधशालाद्वारे चच्चरे चच्चरो मण्डनीयः। एवं षण्मासं मण्डितः। 76.5-6; तत्र नित्यं लग्नं मण्डयित्वा पठिताभ्यासं करोति । एकदा सिंहलग्न मण्डितम् । 90.29-30; उपाश्रयात्पाश्चात्ये तैलकटाहिर्मण्डिता। 105.15. Vide घटी /मण्ड्. [4] to arrange a seat for, to seat. प्रथमं दिग्वस्त्रैर्मण्डले मण्डिता कुमारी। 99.I. [5] to set up, to start. तत्र राधावेधो मण्डितः। 20.23; ततो रसविडम्बननाटकममण्डि। 22.13-143 इतो वस्तुपाल-तेजःपालौ हट्टे मण्डयतः। 54.25, अरिभिर्विशेषविग्रहो मण्डितः। 87.27. cf. Guj. मांडवू; Mar. मांडणे in all these senses. Vide PK. m. a kind of bread. 14.27. Vide PC., PK. f. [1] a protico. तथा कृते हैमकलशः प्रकटो जले; तदनु हैमी मण्डपिका च । 9.8; अद्य मण्डपिकायां ये मधूच्छिष्टमयाः स्तम्भाः समायान्ति तानादाय गृहे शोध्य पश्चादागन्तव्यम् | I04.29-30. Vide PC., PK. [2] a toll-station. इतो द्वितीयदिने मन्त्रिणा सईदो व्याहृतः । जलमण्डपिका द्रम्माणां लक्षस्त्रिभिर्याच्यते। सईदेनोक्तम्-अर्पयतान्यस्य मया त्यक्ता । द्वितीयदिने उक्तम्-स्थलमण्डपिका द्रम्माणां लक्षपञ्चकेन याच्यते। 56.6-7. cf. Guj., Mar. मांडवी. __f. N. of a small town in Gujarata, modern Mandala in Ahmedabad district. 58.11. [Minister Vastupāla's an cesters came from this place.] m. a feudal chief. 45.33; 69.12. Vide PK.; also vide PC. मण्डलीकसत्रागार. f. a seat. अत्रान्तरे सिद्धरसयोगी तन्निशम्य समागतः । प्रदीपिकाधूमवेधेन राज्ञ स्ताम्रमण्डिका सुवर्णीकृता। 22.17-18. n. a wax-cloth, an oil-cloth. पुराहिदृशं ददौ। मदनकपटैः कृष्णान चतुरकान् दृष्ट्वा प्राह-23.19. ['मदन...चतुरकान्' here means 'black tents made of water-proof textile'.] cf. Guj. मीणकप्पड. adj. knower of secrets. एकदा मन्त्रिणो राज्ञा सहाप्रीतिर्जाता । मन्त्री रूसणके मालवदेश प्रति सपरिच्छदोऽचालीत् । राज्ञा ज्ञातमेषो मध्यवेदी। सैन्यं सत्वरमानयिष्यति । 31.23-24. to agree, to consent. अहं रज्जु प्रेषयिष्यामि, तत्प्रयोगेण त्वयाऽऽगन्तव्यम् । तया मानितम् । 4.2-33; अधुना परावर्ते कृते जनो न मन्यते। 13.17%; तेन सर्व मानितम् 13.18 ; न मन्यते । 44.33; यदि न मन्यसे 44.33; मन्यते 102.22%3 अमानिते पण्डितं गृहाद् बहिः प्रेषयित्वा सखी तां जगाद । तथापि न मानयति । 15.26; भर्तृवचनं मानयित्वा 16.2; मानयित्वा 132.34; कः मण्डली मण्डलीक मण्डिका मदनकपट मध्यवेदिन् Vमन् -
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy