Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 164
________________ 158 परकायप्रवेशविद्या परतीर्थिक परवश पराखी परि + / कर्म f. the lore which would enable a soul to enter another body. 6.12 ; परकायाप्रवेश विद्यावेदी योगी मिलितः। 7.28; परकायप्रवेशविद्यासिद्धद्विजेन राज्ञः शबे स्वात्मा निवेशितः। 82.9%; परकायप्रवेश विना सर्वमफलम् । 16.26, परवपुःप्रवेश विद्यासिद्धिः 32. Vide PK. परवेशविद्या. m. a follower of a religion other than that of the Jainas. परतीथिकान् कन्दलं कुर्वाणान् वारयन्ति । 59.31-32. adj. who has lost all control over oneself, i.e., mad. Erit praat ___ जातस्तस्य कलकलोऽयम् | 20.9. [परवश is used exactly in this sense in Guj.] Vide PK. परवशत्व.. adj. (like) an outsider, a stranger. एकदा प्रतापमल्लो रात्रौ वैकालिकं कर्तुमुपविष्टः । सा वेश्या परिवेषयति । नामलदेवी दीपकरा पराखी (?) वर्त्तते । 39.1-2. [This refers to an anecdote which describes that Pratā pamalla, King Kumārapāla's sister's husband, had kept a courtesan in his house and his legal wife Nāmaladevi stood with a lamp in her hand like a stranger while he was taking his supper, which was being served by the courtesan.] to do chemical processes for purifying mercury. गुरुमुखात् श्रुतम्-यत रससिद्धिं विना दानेच्छा न पूर्यते । तदनु रसं परिकर्मयितुं प्रवृत्तः । स्वेदन-मर्दन-जारण-मारणानि चके। परं स्थैर्य न बध्नाति । 91.18-19. Vide PK. परिकर्मण, परिकर्मित. to make out. यस्याहं भणितं न परिच्छिनद्मि तस्य शिष्यो भवामि । 103.32-33. preparations. भो! त्वं पुण्यवान्, लग्नमधुनास्ति, परिच्छेदं कुरु बिम्बप्रतिष्ठायाम् । 44:32-33. ( causal) to honour by offering dress either in appreciation of excellent service or as a token of special favour or of veneration. राजा[ज्ञा] परिधाप्य करिणं दत्त्वा चोक्तम्-अतः परं विग्रहो न कार्यः। 23.25; तस्योपगा(का )रस्यैकवेलं भव्यं त्वया लभ्यम् । लोहटिकं विना यामि। इदं तव मानम् , परं स्वस्वामी विरूपाणि वदन्निवार्यः। मन्त्री परिधापितः। मन्त्रिणोक्तम्-यद्येवं तर्हि अधुनैव प्रयाणं कुरु । 50.17-18; स लवणप्रसादो तेन भोजितः । वस्त्राणि दत्त्वा प्रहितः। 54.19-20; एकदा मोजनी( दी )नसैन्यं ढिल्लीतश्चलितम् । प्रयाणक ४ जातानि। राणकस्य सुद्धिर्जाता। वस्तुपालो बीटकं गृहीत्वाऽश्वलक्ष १ युतोऽबुंदगिरौ गत्वा हतवान् । भग्नम् । राणकेन परिधापितः । 70.1-2; मुद्गलपातसाहिसमीपात्समागतो जगद्देवः श्रीसिद्धराजभूपतिना नवलक्षकङ्कणं परिधापितः। 85.10%; नृपेण लखणसेनमाहूय सगौरवं परिधाय दण्डं मुक्त्वा स्वराज्ये प्राहिणोत् । 88.21; तैहृष्टैर्नृपाय निवेदितः-यदसौ जैनः स्वदीक्षा ग्रहीष्यति । नृपेण गौरवं कृतम्। दुकूलानि परिधापितः, अलङ्कतश्चाभरणैः। 106.23-24. Vide परिधापनिकांदा ; also vide PK. परि + V छिद् परिच्छेद m. परि +Vधा

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248