Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 154
________________ 148 दृष्टौ बिल्वयुगं देवकुलिका देवकुली देवतावसर देवदूष्य देवशाखा देवालां भङ्ग it.: "to break a pair of 'Bilva [ Egle marmaloss] fruits: (by mutual crashing) in the sight of'. This implies per mission to give out the details of a secret affair. स शूलोपरि नीयमानोऽस्ति । आरक्षकस्त्विति बक्ति-यन्नृपो रात्रिवृां पृच्छत्यसौ न वक्ति । तया नार्या गवाक्षस्थया शब्दः श्रुतः । स दृष्टः । चेटीं प्राह-अरे दृष्टौ बिल्वयुगं भञ्ज । तया तथाकृते तेनोक्तम्-कथयिष्यामि नृपनीतः। 3.20-22, मया व्याहृतम्-यत् शिरो याति, परं न वच्मि । तर्हि कथं कथयसि ? | तयैवोक्तम् । तया कथम् ? | चेटीं " प्रेष्य मदृष्टौ बिल्वं बिल्वेनाहत्य भग्नम् । अत उक्तम्-तत्कथय । 26-28. . [This is an idiomatic expression.] - f. a small temple. 48.2; 52.19; 62.73; 65.19. Vide देवकुली; also vide PC., PK. f. same as देवकुलिका. 52.15, 18. "m. [I] Vide अवसर. 17.21; 25.15; 47.14%; 57.8, 17. [2] a temple. दण्डपतिदेवतावसरे श्रीआदिनाथ बिम्बमस्ति । 52.19. ...-Vide PC.; PK. , n. a garment of gods, a divine garment. तदनु यसमानि नासानिःश्वासहार्याणि वस्त्राण्याजग्मुः। 17.22-23.. ... f. N. of a musical mode popularly known as देशाख. 79.3, 4... m. pl. portable temples. भवतामित्थं १२ ॥. यात्रा भविष्यन्ति...तदनु बहुसूरीणा मनुमतं सप्तशतानि देवालयानामग्रे चलन्ति ।....क्षपणक ११००, भट्ट ३३००, देवालां ६४, वाहिनी १८०...मनुष्य एवं कारइ ७०००० एवं सामय्या चचाल | 59.27-31. .. f. a respectful epithet appended to the name of a lady. जय तलदेविभ्रातरौ 69,8; 83.7. [A spelling peculiarity.] Vide तटिनि, पुत्रि; also vide PK. .f. a sermon. 15.8; 42.11; 53.32%; 99.15%3 Int. 28.33. [A. Jaina techrrical term.] Vide PK. m. exile, banishment. पिशुनेन मन्त्रिगा देव उक्तः-एष त्वां हनिष्यत्येव । नृपेण देशपट्टो दत्तः। 13.27-28 ; 29.17; ततस्तस्य मूषकस्य देशपट्टो दत्तः, शालान्तर्न स्थेयम् । Jnt. 31.29. cf. Guj. देशवटो; Mar. देशवटा. -n. . the body. देहमस्ति परं सम्यग न ज्ञायते । 6.26-27; देहं तु तव पिण्डैः पोषितम् । 68.15-16; देहं पतितम्। 85.5; उत्सूत्रप्ररूपणया शासनदेव्या . रुष्टया देहं विनाशितम् । 95.21. [Agender peculiarity.] Vide PK. .m. destiny. परं तथापि मे देवः किमपि ददाति, त्वयाऽऽत्मानं ज्ञाप्यम् । 49.33. [A gender peculiarity.]. Vide दिन, पुस्तक. .f. a kind of coarse cloth. ते तु, एका स्त्री एकः पुमान् नीली दोटी प्रावृत्य मध्ये नग्नीभूय विजहतुः। 19.21-22. cf. Guj. दोटी. f. ? कथं काष्ठसाधेनं कुरुषे ? ! शास्त्राणि न वितथानि । परं या दोरिका भवताऽभिज्ञाने विहिताऽभूत् सा कुब्जिकया महाकष्टेन प्राप्ता। तदा वेलाव्यतिक्रमोऽजनि । तया तु देवि देशना: देशपट्ट

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248