Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 161
________________ 155 न्यायघण्टा न्यासे / कृ पखाउज f. the bell of justice. 86.4; 107.24. Vide PC. to pay in advance. प्रातः मन्त्रिणा आकारितस्य चाचरीयाकस्य सहस्रद्वयी न्यासे कृता । इत्युक्तं च-यत् त्वया पौषधशालाद्वारे चच्चरे चच्चरो मण्डनीयः । एवं षण्मासं मण्डितः । ततः सत्कृत्य प्रहितः। 76.4-6. n.? a timbrel, a type of drum. अन्यदा मध्यरात्रौ नागलदेवी राज्ञश्चरणसंवा हनं कुर्वाणा श्रान्ता । ततस्तयोक्तं वृद्धमहिलीबउलीपुरः-यत् त्वं चरणसंवाहनं कुरु । अहं श्रान्तास्मि । ततो मयणसाहारेणोक्तम्-यत् त्वं आत्मानं पखाउजीपुत्रीत्वं न वेत्सि । पखाउजसत्कं भोजनं कुसणाती निविण्णा न । अधुना खिन्ना। 79.II-13. cf. Pkt. पक्खाउज्ज; Guj. पखवाज, पखाज; Hindi पखावज; Mar. पखवाज. Vide पखाउजी. m. one who plays upon the timbrel. 79.12. cf. Guj. पखवाजी, पखाजी. Vide पखाउज. m. a scarf, a sheet. 40.2. Vide पछेवडउ, माणिकउ पछेडउ; also vide पखाउजी पछेडउ PC. पछेवडउ पञ्चकुल पञ्चज्ञानानि पञ्च परमेष्ठिनः पञ्चपरमेष्ठिपद m. same as पछेडउ. अग्निपखालु पछेवडउ. 46.28. Vide माणिकउ पछेडउ; also vide PC. n.! agovernment officer. अन्यदा श्रीकन्यकुब्जदेशीयमणकराझ्याः [पञ्चकुलं] गूर्जरधरोगाहणके गच्छति । 12.29-30; अथ कन्यकु० तद्राजसुता महणका कन्नुकसम्बन्धे गूर्जर० पञ्चकुलं षण्मासैरुद्वाहित २४ लक्षपारुथकद्रमान् , ४००० तेजी तुरङ्गान् , [ सौराष्ट्रघाटे ] लात्वा...128.13-14. Vide PC. n. pl. the five kinds of knowledge (according to Buddhist philosophy). 106.22. m. pl. the five chief venerable ones of the Jainas, viz. Arhat, Siddha, Acārya, Upadhyaya and Sadhu. 68.24. [A Jaina technical term.] Vide पञ्चपरमेष्ठिपद. n. same as नमस्कार(मन्त्र). It contains salutation to five vener able ones. 42.3. [A Jaina technical term.] Vide पञ्च परमेष्ठिनः. m. the player of the five types of musical instruments. रडूण पञ्चशब्दवादकान् बहुस्वर्णेन विभेद्य तस्य तुरगस्यारोहणकाले एव क्रियमाणे पञ्चशब्दसाराविणे तार्थ्यवदुड्डीय स दिवमुत्पतितः। 83.12-13. Vide पञ्चशब्दसाराविण; also vide PC. _n. the accumulated sound of all the five musical instru ments played upon simultaneously. 83.13. Viae पञ्चशब्दवादक. f. pl, the five ways of right conduct. 15.12. [A Jaina tech nical term.] Vide समिति. a peculiar way of paying homage, wherein the worshipper touches the ground with five limbs viz. 2 knees, 2 hands and the head. 124.6. Vide पञ्चाङ्गप्रसाद; also vide PC. पञ्चशब्दवादक पञ्चशब्दसाराविण पञ्चसमिति पञ्चाङ्गप्रणाम

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248