Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 146
________________ 140 डाल ठकर m. [1] an honorific term. 30. 18, 28, 29, 30%; 32.7%3 53.303 54.26%3; 55.8, 31. Vide ठक्कर.. [2] a ruler. 50.11; 52.21; 64.32. Vide PK.. डम्भन n. a collection. दण्ड-मुण्ड-डम्भनानि सोमेश्वरे दृष्ट्वा सिद्धेशस्य गिरिनारे हर्षः । 131.31. डामर m. the colloquial form of the name दामोदर. Damodara was the ambassador of King Bhimadeva of Gujarāta at the court of King Bhoja of Malava. 21.10, 22, 23, 24; 23.7. डामर n. an awful infectious disease. अथ तक्षशिलायां पञ्चशतीतीर्थपवित्रितायां महान् रोगो जातः । न कोऽपि कस्यापि वेश्मनि याति । पुरीं शून्यप्रायां वीक्ष्य सङ्घनाचिन्ति-सर्वेऽप्यधिष्ठायका नष्टाः । इति चिन्तिते शासनदेव्या उपदिष्टम्-सर्वे व्यन्तरास्तुरुष्कव्यन्तरैरुपद्रताः । वर्षत्रयानन्तरं तुरुष्कभङ्गो भावी । इति ज्ञात्वा यदुचितं तत्कार्यम् । पुना रोगशान्त्यै उपायोऽस्ति । नडुलनगरे श्रीमानदेवसूरीणां चरणोदकेन सिञ्चत स्वमानुषाणि; यथा डामरं नश्यति । 107.9-13. m. a temporary settlement. चतुष्पथे तत्र डालं दत्त्वा यो य आयाति तस्य तस्याग्रे वदति-अत्र राज्ञो गजशाला भविता; अत्र पुनः पट्टहस्तिन आलानस्तम्भो भावी। II5. 24-25. डोकर (v.l. डोलत्कर ) m. an old man (a contemptuous term). रात्रौ वीरमः समेत्य राणकं लत्तया प्रहृत्य, प्राह-भो डोकर (v. 1. डोल्लत्कर)! अद्यापि राज्याशां न मुञ्चसि ? 67.4-5. [The v. 1. डोल्लत्कर would lit. mean one whose hands are unsteady'. cf. Desi डोल, Guj. डोलq to be unsteady'. Probably it is a Sanskritisation of डोकर.] cf. Pkt. डोक्कर; Guj. डोकरो; Hindi, Mar. डोकरा. डोल्लत्कर m. same as डोकर. 67.31. to conceal, to cover. बुणिफलं वृद्धम् । येन नवखण्डपृथ्व्या लज्जा ढकयते । तेन हेतुना जगढङ्कणीति बिरुदं दत्तम् | Int. 30. 27-28. cf. Pkt. ढंक, ढक्क; Guj. ढांकवू; Hindi ढांकना; Mar. ढांकणे. ढाढसिक adj.? guilty? ......सकशाप्रहारां वीक्ष्य विषण्णेन चिन्तितं यदसौ मां मारयिष्यति adj. विषं दत्त्वा। ततो भोजनावसरे राज्ञा बहुमानेन निजरसवती भोजयित्वा राणकपदं दत्तम् । इत्थं विषि(ष)ण्णः क्षीणतेजा जातः । राजा तु पुनः पुनः चरान् परिपृच्छति । स चाद्यापि जीवति । स इत्थं चतुःपथानतिक्रम्य प्रतोलीद्वारे गतो मृतः । राज्ञोक्तम्[आ ! बाढं ] ढाढसिकः। 46.6-9. to pour out, to cast off. गवाक्षस्याधः समुद्रस्तत्र शिप्रा ढालयामास। 41.8. cf. Desi ढाल; Guj. ढाळवू, ढोळq. n.: a fight, a skirmish. तदनु परिभवमसहमानः श्रीजलालदीनसुरत्राणः सं १३१० वर्षे माघमासस्य पञ्चम्यां स्वयमागत्य पर्वतस्य स्वर्णगिरेः शृङ्गे आवासान् दत्त्वा स्थितः। प्रत्यहं ढोये(?) जायमाने सुरङ्गाखानकैः खण्डि: पातयितुमारब्धा। 50.33-34. V ढ ढोय

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248