Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 151
________________ 145 त्रुटि 1. [1] loss, deficiency. नृपस्योपायने. कृत्वा एककोटि १६ लक्ष, वर्ष यावत् चडावके कृत्वा गृहीतम् । व्ययस्तादृगेव ।...तेजःपालेन स हस्ती ढौकने कृतः। लाटेन समराकेन वेसरश्चैकः । द्रम्म लक्ष ३६ त्रुटो, द्वितीयवर्षे श्रीकरण मुक्तम् । 63.1-6. ..... . [2] complete consumption, being used up completely. अन्यदा सं० १३१५ वर्षे दुर्भिक्षकाले श्रीवीसलेन चणकत्रुटौ भद्रेश्वरव्यापारिणो नागडस्य लेखः प्रहितः । 80.20-21. Vide / त्रुट् . दण्ड 'दण्डनायक दण्डपति दत्ति दर्दुरी m. tribute or fine. 21.31; 35.26; 50.33; 51.2, 6, 8; 88.21; 118.12.. Vide PC., PK... - m. [1] the commander of the army. अथैकदा पत्तनोपरि तुरुष्काणां सैन्यमाययौ । दण्डनायकसज्जनेन बनासनदीतीरे गाडरो नामाऽरघट्टस्तत्र रणक्षेत्र सज्जीकृतम् । देवी सहस्रकला स्वयं सज्जनदण्ड[ नाय-] केन सह सैन्यमादाय सम्मुखमागता। 49.9-II, 18. [2] a military governor. इतश्चन्द्रावती परित्यज्य धंधूपरमारः श्रीभीम देवेन समं विरोधात् धारापुरीं गतः । पश्चान्नपेणाश्वसहस्रैदिशभिर्युतो विमल दण्डनायकश्छवं दत्त्वा प्रहितश्चन्द्रावत्याम् । 52.2-4, 8. Vide queqfa; also vide PK., and PC. queffa. m. same as दण्डनायक. 49.6, 7, 8, 13, 21; 52.7, 10, 19; 53-3. ' दण्डप m. 52.10. दण्डेश m. 34.19%; 49.16, 19; I31.23. Vide PC. दण्डाधिपति. _f. a gift.. 62.26, 28 ; 70.16. Vide दाति; also vids PK. f. cutaneous and herpetic eruptions, commonly known as दद्रु in stt. एकदा श्रीनपस्य शिरसि शिरोतिरतीव जाता। ततो वाग्भटेनोक्तमराजन् ! शिरसि दर्दुरी जाताऽस्ति । ततस्तेन शस्त्रकर्मणा तालु उत्तारितम् । दर्दरी दृश्यते परं न निःसरति । धर्तुं न शक्यते । तदनु जलभृतस्थालं धृतम् । तत्रापि नायाति । ततो जामात्रा लघुवाग्भटेन तदवलोक्य निजरुधिरभृतस्थालं दर्शितम् । तद्गन्धेन सा तत्रागता । राजा निरामयो जातः। ततः पृष्टेन लघुवाग्भटेनोक्तमिति-यदियं रक्तजा, रक्तं विना जले नायाति । 97.4-7. cf. Guj. दादर... m. a rope. सा भर्तरि सुप्ते दवरकेण भूत्वा बहिर्गता। 4.4. cf. Skt. दोरक: Guj. दोर, दोरो, दोरडो.. m. a Jaina monk possessing the knowledge of ten Pūrvas. -99.11; 101.12. TA Jaina technical term.] Vide gal; also vide PK. . ... । [I] to close, to shut. कान्दविकगृहे दत्ते, बहिः स्थित्वा द्वारमुद्धाटयेत्याह। 3.9; द्वारं दत्त्वा 4.31; काष्ठपञ्जरे प्रविश्य भुजार्गलां ददौ। 20.9%; प्रतोल्यो दत्ताः। 23.125 द्वारं ददाति 32.17; हट्टान् दीयमानान् . दृष्ट्वा पृष्टम् । 44.16; प्रतोली दातुं न यच्छति | 102.1. Vide तालकं / दा. दवरक दशपूर्वधर 19

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248