Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 137
________________ 13I घटी। मण्ड् घनतर घनम् घनाघन घर धर्धर to begin to measure time with a clepsydra eagerly awaiting the stipulated moment. रात्री घटी मण्डिता । इतो वसाहस्य भोगाद्युपस्कारो विस्मृतः । तेन तमानीतुं गते लग्नघटी असमये वादिता । स आगतः । मध्ये प्रवेश अलब्ध्वा लग्नघटीं श्रुत्वा विषण्णः। 44.29-30. cf. Guj. घडी मांडवी. adj. many. मम सदृशा घनतरा अपि विपद्यन्ते। नामाऽपि कोऽपि न वेत्ति । 37.23-24; कयाचित्प्रोषितभर्तृकया पत्यागमनकारणं विलोकयन्त्या दिना घनतरा गताः। III.6. cf. Guj.घणेरा. Vide धनम्. ind. for the most part, for a considerably long period of time. पुत्रस्नेहेन लवणप्रसादो धवलकपुरे घनं तिष्ठति । 54.23.cf. Guj. घY. Vide घनतर. m. a showering cloud. रोगशोकादिदुःखदावघनाघनः। 96.5. n. a house, a place. पुनर्नृपाहूतः स्वघरे गतः। 13.31; सा घरं (गृहं ) मध्ये गता। 32.14%3; एवं चलति देवालये दक्षिणदिग्भागे दुर्गा जाता। मन्त्रिणोक्तम्-स्थिरीभवत । तत्रैको मारवः क्षत्रियो मन्त्रिणा पृष्टः-भो एषा किं वक्ति ? | देव ! इयं नूतनगृहे निष्पद्यमाने द्वारशाखोपरि स्थिता मुदिता स्वरं विधत्ते । तत्र सार्द्ध बार घर (v. 1. द्वादश घरेण) उपविष्टास्ति । भवतामित्थं १२ ॥. यात्रा भविष्यन्ति । 59. 25-28. Vide PC. m. either a jingling bell or a metal water-pot. श्रीपत्तने आभडवणिम् कांस्यकारगृहे घर्घरादिना ५ विशोपकैराजीविकः । Vide घुर्घरक, धुर्घरमाला; also vide PC. घर्घरक and PK. घुर्घर. m. a mountain-pass. वलमानस्य स्तम्भनकाचार्यैर्घाटे रुद्धे, घाता जाताः । 19.6-7; घाटमार्गेषु बद्धेषु रुद्धेषु श्रीभीमेन श्रीकर्णस्य शुकचरणेन कृत्वा लेखः प्रस्थापितः । 23.6-73; स सपरिच्छदो मालवं प्रति व्रजन् , राज्ञा जावालिपुरीयस्य चाचिगदेवस्य पात् सईवाडीघाटसमीपे मारितः। 67.26-27; सौराष्ट्रघाटे 128.14. Vide giet; also vide PC., PK. f. same as घाट. तेन मार्गे घाटी रुद्धा । तत्र कटकं हताहतं जातम् । 39. 23. m. a jingling bell. मणिकारहट्टे घुर्घरकान् घर्षति । 33.10. Vide घर्घर. घुर्धरमाला; also vide PK. घुर्घर. a string of litte bells (generally tied round the neck of a bullock). कृतशृङ्गारौ घुर्घरमालादिना कौसुम्भवस्त्रैश्च धृतौ वृषभौ। 59.23. cf. Guj. घूघरमाळ. Vide घर्घर, घुर्घरक. n. saffron. 128.34. Vide PC., PK. n. pondering over continuously. Int. 30.14. [ For full quota tion vide घूर्मा(र्ण )सरस्वती.] f. an epithet of Jinaprabhasāri; lit.: “ the snoring Saras vati". तस्य च यदा यदा भाणने संशयो भवति तदा तदा निद्रायमाण इव किञ्चिद् विमृशति । तदा सम्यग् बुध्यते च । ततो घूर्मा(?)सरस्वती तस्य नाम तावता दत्तम् । श्रीजिनप्रभसूरिस्तु कियदन्थाध्ययनानन्तरं बहुशुद्धप्रज्ञत्वेन तघूर्णनाबसरे तमर्थ लिखति सम्यग् बुध्यते च । ततो गुरुभिस्तं तथा कुर्वन्तं दृष्ट्वा तस्य प्रत्यक्षसरस्वती विरुदं ददे। Int. 30.12-15. cf. Guj. घोरी. Vide घूर्णन, घुर्धरक घुर्घरमाला घुसूण घूर्णन घुर्मा(?)सरस्वती

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248