Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 136
________________ 130 ग्रहणा ग्रहिलता ग्रास m. मन्दिरे तव प्रिया विद्यते । यदि तस्याः स्थाने ग्रहणके कोऽपि मुच्यते, तदा समेति । Int. 28.15. Vide PK.; also PC. for another sense. a type of special instructions at the time of initiation into monk-hood. संसारमसारमाकर्ण्य वैराग्यवानभयः पितरमापृच्छय दीक्षाग्रहणे ग्रहणासेवनारूपशिक्षाद्वययुतः समग्रसिद्धान्तपारगामी महाक्रियो जातः। 95.11-12. [Vide Abhidhānardjendra, III, p. 856", where this is explained as: "गुरुसमीपे इत्वरं यावत्कालं वा व्रतप्रतिपत्तिः " and "गुरुमूले श्रुतधर्मेत्यादिविधिना सम्यक्त्वव्रतोपादाने". A Jaina technical term.] Vide सेवना. f. a craze. गण्डूपदा किमधिरोहति मेरुशृङ्गं किं वारबेरज(१)गिरौ निरुणद्धि मार्गम् ।। शक्येषु वस्तुषु बुधाः श्रममारभन्ते दुर्गग्रहग्रहिलतां त्यज शम्भलीश ! ॥ 103. 24-25. cf. Guj. गहेलछा, घेलछा. Vide ग्रथिल. land given for maintenance; wages. 13.22, 25; 22.23 ; 24.5,8; तेन आवासलेखकवही दत्ता । ग्रासः कृतः। 53.34; द्रम्मौ द्वौ दिनं प्रति ग्रासे कृत्वा 54.33; 65.13; 79.19%; तेनावर्जितेन ग्रासशासनादि समप्पितम् । 79.21; विशेषग्रासलाभोऽपि दर्शितः। 80.10; IOI.33; तव पुत्राणां किं ग्रासं ददामि ? | 102.23-243; दिनं प्रति १६ गयाणा ग्रासे कृताः 108.12; ग्राममेकं दत्तं ग्रासार्थम् | 128.28. Vide PC., PK. [1] to be in fitness of things. तेन सह साम्यमपि न घटते, कुतोऽ धिकत्वम् ? 5.27-28 ; न घटते 67.36. [2] to fashion, to shape. घटितो न टकैः 34.21; शिलाकोटिघटितः प्रासादो जातः 40.14. Vide घटक, घटापन. Vide PC., PK. m. one who fashions or frames a shape. एकः काष्ठघटक: सूत्रधारः 8.19. Vide Vघट् , घटापन. N. of a type of ordeal. राज्ञोक्तम्-तर्हि उलपितविषये दिव्यं देहि. घटसर्पमाकर्षय। इति प्रतिपन्ने घटसर्पाकर्षणसमये महं० श्रीतेजःपालेन सर्वसमक्षमित्युक्तम्-यन्मया सर्वमपि सईदस्य सत्कं राज्ञे दत्तम् । यदि कदापि सईदस्य धूलिर्मम गृहे तिष्ठति तदोत्स्पृखल(१)मिति भणित्वा सईदभागिनेयस्य पर्यङ्के घटात्सर्प आकृष्य क्षिप्तः । स च मृतः । सा च धूलिस्त्रयस्त्रिंशत्कोटिप्रमाणा गृहे स्थिता । 73. 25-28. Vide PK. n. a term of ridicule and contempt used for a gambler; lit.: 'a ruby of the shape of a pitcher'. प्रभोऽद्य कल्ये परिवारः किं स्तोकोऽस्ति, यदस्य घटानुकारिमाणिक्यस्य दीक्षा दत्ता ?| 106. 2-3. the wages of a manufacturer. तस्या घटापने मूल्ये चानयने लक्ष ९ व्यये जाताः। 10I. I5. cf. Guj. घडामण. Vide / घट् , घटक. Vघट् २ . घटक घटसर्प m. घटानुकारिमाणिक्य घटापन n.

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248