Book Title: Lexicographical Studies In Jaina Sanskrit
Author(s): B J Sandesara, J P Thaker
Publisher: Oriental Institute

Previous | Next

Page 126
________________ 120 Vकावल ? तेन सप्तदिनान्ते सितां कावलयित्वा (?) क्षुरिकाद्वयं विधाय परमण्डलभेटामिषेण राज्ञेऽर्पितम् । राज्ञा फलद्वयं भक्षयित्वा लोहमुष्टिद्वयं योगिनीद्वय[य भक्षण]हेतोरर्पितम् । ताभ्यां न भक्षितम् ॥ 36. 28-29. काष्ठधवल m.? an excellent mansion or palace. इतो भोजेन काष्ठधवलोपरि स्थित्वा विलोकितम् । बहु सैन्यं दृष्ट्वा छित्तिपमहामात्यं सन्ध्यर्थमप्रैषीत् । 20.6-7. काष्ठभक्षण n. burning oneself alive; lit.: being eaten away by wood'. 5. 13; विवादे जाते कन्यया काष्ठभक्षणं कृतम् । 7. 19-20; राश्या तद्वियोगेन काष्ठभक्षणमारब्धम् । 7.33-343 I0.43; 36. 21, 22; 42.8; ततो विषण्णेन तेन पुस्तकैः सह काष्ठभक्षणं प्रारब्धं यावता तावता तत्रागतेन श्रीभद्रबाहुना कथितम्-कथं काष्ठसाधनं कुरुषे ? शास्त्राणि न वितथानि | 91. 4-5; 114.7; Int. 27. 34; Int. 28. 12; सा मुक्तकेशा काष्ठारोहणे सज्जा जाता। 4.8; काष्ठाधिरोहणसज्जा 6. 30; काष्ठारोहणाय गतः 14. 2. Vide PK. ' कांस्यताल n. a cymbal or a huge bell. तदनु ब्राह्मगैः श्रीयुगादिदेवभाण्डागारात्कांस्य तालाद्ध गोष्ठिकैरानीय नृपाय दर्शितम् । देव ! असौ स प्रासादो यत्रैवं कांस्यतालान्या सन्। 24.3-4. Vide PC. काहल adj. tender, timid, cunning. मन्त्रिणा शङ्खस्य कथापितम्-यत्त्वं बलवानसि, क्षत्रियोऽसि, अहं वणिग्मात्रम् । तत आवयोर्द्वन्द्वयुद्धमस्तु। सोऽत्यर्थ बलवान् हृष्टः सन् काहले मन्त्रिणा सह प्रहर २ अयाचत् । सैन्ययोस्तटस्थयोयुद्ध भवति। 56.26-28. [The vocable F1 in this sense is current in Pkt. (Vide Paiasaddamahannavo, p. 304"). However, syntactically a better reading would be leda, if this interpretation is appropriate.j किराटक m. a deceitful merchant. पुत्रादपि प्रियतमैकवराटिकाणां ... मित्रादपि प्रथमयावितभाटकानाम् । आजानुलम्बितमलीमसशाटकानां वज्र दिवः पततु मूनि किराटकानाम् ॥ 123.15-16. [For detailed discussion vide Sandesara, B. J.: "A Note on the word 'Kirāța'-a Deceitful merchant” in the Bhāratiya Vidyā, March-April 1947.) किरि a boar. 128.26. Vide PC. कीटमारि f. a mass-massacre; lit. : 'killing insects'. 44.7. Vide PK. कीर्तन n. a temple. 48.4, 6; 53.22; 65.22; 68.31; Int. 15.21. Vide PC., PK. कीर्तिस्तम्भ m. a pillar of victory. 113.8. Vide PC., PK. कीलिकाभङ्गं प्रति+Vईक्ष् to be patient. यदि तव विचारे एति तदा वीरमस्य राज्यं दीयते। मन्त्रिणा उक्तम् -स्वामिन् ! मया स्वस्वामिसूनोवींसलस्याङ्गीकृतमस्ति । राणकः प्राह-यद्यप्येवं तथापि मद्वाक्यं मन्यस्व । मन्त्रिणा मानिते, रात्रौ वीरमः समेत्य राणकं लत्तया प्रहृत्य, प्राह-भो डोकर ! अद्यापि राज्याशां न मुञ्चसि ?, किं द्वितीयमपि म्रियमाणं अपेक्षसे ?। एवमुक्ता m. a Dua

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248