Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 10
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys Ka u n Gyanmanda शिवमिता रुद्राभिधानाः क्रमा-दत्यन्ताद्भुतशक्तिशालिपुरुषा आदर्शभूता इह ॥ १५ ।। ( उपजातिः)-श्रीवासुदेव-प्रतिवासुदेव-काले बभूवुर्नव नारदा हि । देवैर्मनुष्यैरसुरैश्च पूज्या, अखण्डशीला गगनप्रयाणाः ।। १६ ॥ (गीतिः )--तस्या| धिकमधिगन्तुं, महापुरुषचरित-प्राकृतग्रन्थः । आवश्यकबृहद्भुत्तिः, त्रिषष्टिशलाकापुरुष-चरितं च ।। १७ ॥ (उपगीतिः )--शत्रुञ्जयमाहात्म्य-प्रमुख-ग्रन्था विलोकनीयाः। ग्रन्थविस्तारभीत्या, नास्माभिः सकलं तदलेखि ॥१८॥ ( अनुष्टुप् )-बभूवुर्वर्द्धमानस्य, चरमस्याहतः प्रभोः । गणधारिण एते हि, रुद्रदमा महाधियः ॥ १९ ॥ ते चतुर्दशपूर्वाणां, वेत्तारखिपदीधराः। द्वादशाङ्गानि विभ्राणा, लब्धिमन्तः कृपालवः ॥ २० ॥ शिष्योपज्ञत्वमापना, अर्हतः परमेशितः। एषामेतानि नामानि, प्रसङ्गाद्दर्शयाम्यहम् ॥ २१ ।। इन्द्रभूतिरभूदाद्य-धाऽग्निभूतिर्द्वितीयकः । तृतीयो वायुभूतिश्च, व्यक्तश्राऽऽसीत्तुरीयकः ॥ २२ ॥ सुधर्मा पञ्चमो जज्ञे, षष्ठो जातश्च मण्डितः। सप्तमो मौर्यपुत्रो हि, त्वष्टमोऽभूदकम्पितः ॥ २३ ॥ | नवमो गणधारी चा-चलभ्राता प्रकीर्तितः। मेतार्यो दशमो जज्ञे, प्रभासस्त्वन्तिमो मतः ॥२४॥ (वसन्ततिलका)-सरस्वप्यमुष्य चरमस्य जिनेश्वरस्य, तावत्प्रमाण-गणपेषु समुल्लसत्सु । द्विद्विप्रवाचन-गतैकतया बभूवुः, ख्याता गणा नवमिता इति चक्षते हि ॥ २५ ।। (उपजातिः)--विदेहतीर्थाधिपतिं प्रवन्दे, विश्वाद्भुताऽशेष-गुणाभिरामम् । वन्दे सुधर्माणमभीष्टिs(प्सितार्थ-सम्प्राप्तये नित्यमपच्छिदं हि ॥ २६ ॥ ( द्रुतविलम्बितम् )-चरमकेवलिनं प्रभुजम्बुक, परिणुमः प्रथिताऽमलकीर्तिकम् । शिवपदं परमं समुपागतं, प्रबलमोहविजित्वरमाघदम् ॥ २७ ॥ ( अनुष्टुप् )-चरमः केवली जम्बू-स्वामी श्रीप्रभवाऽभिधः । शय्यम्भवो यशोभद्रः, सम्भूतिविजयाभिधः ।। २८ ।। भद्रबाहुः स्थूलिभद्रः, पडेते परसरयः । श्रुतकेवलि FACACAKASHANC For Private And Personal use only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 144