________________
मतभेद और उपसम्प्रदाय
और विशेष ज्ञान पछि होता है । सामान्यका ज्ञान एक ही वस्तुका ज्ञान है किन्तु सामान्य अनेकाधार होनेसे अनेकका ग्रहण होनेपर सामान्य ग्रहण होता है परन्तु विशेषका स्वरूप ऐसा नहीं है । वह अनेकाधार नहीं है इसलिये एक समयमें अनेक विशेषोंका ग्रहण नहीं' हो सकता ।
२०१
१ - तरतम जोगेणायं गुरुणाभिहिओ तुमं न लक्खेसि 1 समयाइसुहुमयाओ मणोऽतिचल सुहुमयाओ य || २४२८|| बहुबहुविहाइगहणे नणु उवओगबहुया सुएऽभिहिआ । तमगग्गहणं चिय उवओगाणेगया नत्थि || २४३८॥ समयमणेगग्गहणं जइ सीओसिणदुगम्मि को दोस्रो ? केण व भणियं दोसो उवओगदुगे वियारोऽयं ॥ २४३९॥ समयमणेग्गहणे गाणेगोवओगभेओ को । सामण मेगजोगो खंधावारोवओगोव्व ॥ २४४०॥ खंधारोऽयं सामण्णमेत्तमेगोवओगया समयं । पइवस्तुविभागो पुण जो सोऽगोवओगत्ति || २४४१॥ तेच्चिय न संति समयं सामण्णाणगगहणमविरुद्धं । एगमग पि तयं तम्हा सामण्णभावेणं || २४४९॥ उसिणेयं सीयेयं न विभागो नोवओगदुगमित्थं । होजसमं दुगगहणं सामण्णं वेयणा मेति ॥ २४४३ ॥ जं सामण्णविसेसा विलक्खणा तन्निबंधणं जं च । नाणं जं च विभिन्ना सुदूरओवग्गहाऽवाया || २४४४॥ जं च विसेसन्नाणं सामन्नन्नाण पुव्वयमवस्सं । तो सामण्णविसेसन्नाणारं नेकसमयम्मि || २४४५॥ होज न विलक्खणाइं समयं सामण्णभेयनाणाइं । बहुयाण को विरोो समयम्मि विसेसनाणाणं || २४४६॥ लक्खणभेयाउश्चिय सामण्णं च जमणेकविसयं ति । तमघेत्तुं न विसेसन्नाणाहं तेण समयम्मि || २४४७॥ तो सामन्नग्गहणाणंतरभीहियमवेह तन्भेयं । इय सामन्नविसेसावेक्खो जाघंतिमो भेओ || २४४८॥ - विशेषावश्यक