________________
दह २ जाना ईलायमांथी मळी आवेला ताम्रपत्रो
२२ बहुभिर्वसुधाभुक्त[1] राजभिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य
तदा फलं[॥ यश्च[1]ज्ञानतिमिरावृतमतिरा२३ च्छिद्य[1]दाच्छिद्यमानमनुमोदेत वा स पण्च[ञ्च ]भिर्महापातकैरुपपातकैश्च
संयुक्त[ : स्यादिति[1] उक्तं च भगवता वेद व्याशे[ से ]२४ न व्याशे[ से ]न[ । ]षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः अ[1]च्छेत्ता
चानुमन्ता च तं[1]' न्येव नरके वसेत् [॥ ]यानीह दचानि पुरा• २५ तन[1]नि' दानानि धर्म[ 1 ]र्थयस[श ]स्कराणि निर्भुक्तमाल्यप्रतिमानि
तानि को नाम साधुः पुनराददीत ॥ स्वदत्ता परदत्ता[-]वा य२६ त्नाद्रक्ष नराधिपः' महीं महि[ ही ]मतां से[ श्रेष्ठ दानाच्छ्रेयोनुपालन[॥]
लिखितमिदं संधिविग्रह[1]धिकृतरेवेण म[1]धवसुतेन[ ॥ श्रीवि [वी ]तराग
सु[ सू नो[ : स्वहस्तोयं मम २७ श्रीप्रशान्तरागा[ग]स्य[॥]
૧ આ અનુસ્વારની ભૂલ છે. ૨ આંહિ અને ઉમેટા દાનપત્રમાં બે ખેડાનાં દાનપત્રના વયિન નરેન્દ્ર કરતાં જાદુ જ છે, ૩ વિસર્ગની ભૂલ છે, ૪ ઉમેટા દાનપત્રથી જુદું પડે છે. સહિ અહી ચાલુ હસ્તાક્ષરોમાં નથી.
ले.१०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com