Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 385
________________ નં. ૨૦૨ ભીમદેવ ૨ જાનું દાનપત્ર વિક્રમ સંવત ૧ર૯ માર્ગશીર્ષ વદિ ૧૪ રવિવાર अक्षरान्तर पतरूं पहेलु १ ॥॥॥स्वस्ति राजावलीपूर्ववत्समस्तराजावलीसमलंकृतमहाराजाधिराजपरमेश्वरप२ रमभट्टारकचौलुक्यकुलकमलविकासनैकमार्तड श्रीमूलराजदेवपादानुध्यातम३ हाराजाधिराजपरमेश्वरपरमभट्टारकश्रीचामुंडराजदेवपादानुध्यातमहाराजाधि४ राजपरमेश्वरपरमभट्टारकश्रीवल्लभराजदेवपादानुध्यातमहाराजाधिराजप५ रमेश्वरपरमभट्टारकश्रीदुर्लभराजदेवपादानुध्यातमहाराजाधिराजपरमेश्व६ रपरमभट्टारकश्रीभीमदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारक७ त्रैलोक्यमल्लश्रीकर्णदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकअव८ न्तीनाथत्रिभुवनगंडवर्वरकजिष्णुसिद्धचक्रवर्तिश्रीजयसिंहदेवपादानुध्यातमहाराजा९ घिराजपरमेश्वरपरमभट्टारकउमापतिवरलव्धप्रसादप्राप्तराज्यप्रौढप्रतापलक्ष्मी१० स्वयंवरस्वभुजविक्रमरणांगणविनिर्जितशाकंभरीभूपालश्रीकुमारपालदेवपादानु११ ध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकमहामाहेश्वरप्रबलबाहुदंडदर्परू१२ पकंदर्पहेलाकरदीकृतसपादलक्षक्ष्मापालश्रीअजयपालदेवपादानुध्यातमहारा१३ जाधिराजपरमेश्वरपरमभट्टारकम्लेच्छतमोनिचयच्छन्नमहीवलयप्रद्योतनबाला१४ कश्रीमूलराजदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकउमापति१५ वरलब्धप्रसादप्राप्तराज्यप्रौढप्रतापलक्ष्मीस्वयंवरवामकरनिविडनिवे[शित ]कार्मु१६ कविनिर्मुक्तनिसितशरवातव्यापादितानेकवैरिनिकरम्बकरंबितभुजा --- १७ भिनवसिद्धराजसप्तमचक्रवर्तिश्रीमद्भीमदेवः स्वभुज्यमानवर्द्धिपथकांतवर्तिनः १८ समस्तराजपुरुषान् ब्राह्मणोत्तरांस्तनियुक्ताधिकारिणोजनपदांश्च बोधयत्यस्तु वः सं. १९ विदितं यथा ॥ श्रीमविक्रमादित्योत्पादितसंवत्सरशतेषु द्वादशसु षट्नवत्युत्तरे२० षुमार्गमासीयकृष्णचतुर्दश्यां रविवारेऽत्रांऽकतोऽपि ॥ विक्रमसंवत् १२९६वर्षे मा२१ र्गवदि१४ रवावद्येह श्रीमदणहिल्लपाटके स्नात्वा चराचरगुरुं भगवंतं भवानीपतिम२२ भ्यर्थ्य संसारासारतां विचिंत्य नलिनीदलगतजललवतरलतरं प्राणितव्यमाकलय्य २३ ऐहिकमामुष्मिकं च फलमंगीकृत्य पित्रोरात्मनश्च पुण्ययशोऽभिवृद्धये राजसीया ॥ २४ महाराज्ञीश्रीसूमलदेव्याश्च १४. मे. 1. ६ पा. २६ ७. यु.३२. पतनु भा५” १३ x १५'; सिक ५.१६ वांये। निशित; निकुरम्ब, नागरी Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398