Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 395
________________ १७२ गुजरातना ऐतिहासिक लेख १३ नविषयपथक दंडाहीपथकयोरन्तर्व्वर्त्तिनः समस्तराजपुरुषान् ब्राह्मणोत्तरांस्तन्नियु - ताधिकारिणो १४ जनपदांश्च बोधयत्यस्तु वः संविदितं यथा ॥ श्रीमद्विक्रमादित्योत्पादितसंवत्सरशतेषु द्वादशसु नव १५ नवत्युत्तरेषु चैत्रमासीयशुक्लषष्ट्यां सोमवारेऽत्रांकतोऽपि संवत् १२९९ वर्षे चैत्रशुदि ६ सोमेऽ १६ स्यां संवत्सरमासपक्षवार पूर्विकायां सां०लौ० फागुणमासीय अमावाश्यायां संजातसूर्यग्रहणपर्व्वणि १७ संकल्पितात् तिथावद्येह श्रीमदणहिल्लपाटके स्नात्वा चराचरगुरुं भगवंतं भवानीपतिमभ्यर्च्य संसा १८ रासारतां विचिंत्य नलिनीदलगतजललवतरलतरं प्राणितव्यमा कलय्य ऐहिकामुष्मिकं फलमंगी १९ कृत्य पित्रोरात्मनश्च पुण्ययशोभिवृद्धये भांषरामराजपुरिया मौ स्वसीमा [ पर्यन्तौ सवृक्ष ] २० मालाकुलकाष्टतृणोदकोपेतौ सहिरण्यभागभोगसदंडौ दशापराधौ [ सर्व्वादायस ] पतरूं बीजुं १ मेतौ नवनिघानसहितौ पूर्व्वप्रदत्त देवदायब्रह्मदायवर्ज राणा० श्रीलुणपसा माऊल २ तलपदे स्वीयमातृ० राज्ञी श्रीसलखणदेविश्रेयोऽर्थकारित सत्रागारे कापटिकानां भोजनार्थं शासनोदकपूर्व्व. ३ मस्माभिः प्रदत्तौ ॥ भांषरग्रामस्याघाटा यथा ॥ पूर्वस्यां कुरलीग्रामदासयजग्रामयोः सीमायां सीमा । दक्षिणस्यां ४ कुरलीग्रामत्रिभग्रामयोः सीमायां सीमा । पश्चिमायां अरठउरग्रामउंझाग्रामयोः सीमायां सीमा । उत्तरस्यां ५ उंझ | ग्रामदासयजग्रामकाम्बलीग्रामाणां सीमायां सीमा ॥ राजपुरिग्रामस्याघाटा यथा ॥ पूर्व्वस्यां कूलाव [ सण ] ६ ग्रामडांगरौ आग्रामयोः सीमायां सीमा । आग्नेयकोणे चंडावसणग्राम इंद्रावडामयोः सीमायां सीमा । ७ दक्षिणस्यां आहीराणाग्रामसीमायां सीमा । पश्चिमायां सिरसाविनंदावसणग्रामयोः सीमायां सीमा । वायव्य . पं. १६ फाल्गु; मावास्यायां ५ २० वां काष्ठ, दंडद. पं. २ वांयें। देवी. धेयोर्थे. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 393 394 395 396 397 398