Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 396
________________ त्रिभुवनपालन दानपत्र ८ कोणे उंटऊयासिरसाविनामयोः सीमायां सीमा । उत्तरस्यां नंदावसणग्रामसी मायां सीमा । ईशानको. ९ णे कुईयलग्रामसीमायां सीमा ॥ एवममीभिराघाटैरुपलाक्षतौ प्रामावताववगम्य तन्निवासिजन१० पदैर्यथादीयमानदानीभोगप्रभृतिकं सदाज्ञाश्रवणविधेयैर्भूत्वाऽमुष्मै सत्रागाराय समु [प]नेतव्यं ॥ सामा११ न्यं चैतत्पुण्यफलं मत्वास्मद्वंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मदायोऽयमनु मंतव्यः । पालनीय१२ श्च । उक्तं च भगवता व्यासेन ॥ षष्टिर्वर्षसहश्राणि स्वर्गे तिष्ठति भूमिदः । आछेत्ता चानुमंता च तान्येव नरकं व. १३ सेत् ॥ १ याता यांति महीभुजः क्षितिमिमां यास्यति भुक्त्वाऽखिलां नो याता न च याति यास्यति नवा केनाऽ१४ पि सार्द्ध धरा । यत्किचिद्भुवि तद्विनाशि सकलं कीर्तिः परं स्छायिनी मत्वैवं वसुधाधिपाः परकृता लोप्यान १५ सत्कीर्तयः ॥ २ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमी तस्य तस्य तदा फलम् ॥ ३॥ १६ लिखितमिदं शासन कायस्छान्वयप्रसूतदंड० सातिकुमारसुत आक्षपटलिक ठ० सोमसिंहेन ॥ ६ ॥ १७ दूतकोत्र ठ० श्रीवयजलदेव इति शासनमिदं मांडल्यांश्रीमूलेश्वरदेवम [ भ्यर्च्य ] १८ स्छानपति श्रीवेदगर्भराशेः समप्पितमिति ततोऽनेन तथैतदीयसंतानपरंपरयाऽपि आचंद्रार्क अन१९ योमियोरायपदं सत्रागारेऽस्मिन् उपयुक्त कार्य ॥ कल्याणमस्तु साधूनां ॥ छ ।। ॥छ ॥ छ । अनयो२० मयोः सीमायां तांबुलिकवणिज्यारकपथिकप्रभृतीनां मध्यात् यः कोपि चौरैयते तस्य प्र. २१ विकार अनयोमियोः सत्कभोत्कारपाश्र्थात् प्रतीति-* २२ लभ्या ॥ उद्धलागभागो नहि ॥ श्रीत्रिभुवनपालदेवस्य ५. १२ वांया षष्टिवः सहस्राणिः नरके. ५.२१ वांया तिकारोन; भोक्तपार्धात्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 394 395 396 397 398