________________
भीमदेव २ जानुं दानपत्र
पतरूं बीजुं
१ [णा ] ग्रामः वसीमापर्यंत ः सवृक्षमालाकुल काष्ठतृणोद कोपेतः सहिरण्यभागमोगः सदं२ डो दशापराध सर्व्वादायसमेतो नवनिधानसहितः पूर्व्वप्रदत्त देवदाय ब्रह्मदायवर्ज १.३ घूसडीमागे सोलु • राण० श्री लूणपसासुत ०राण ०वीरमेण कारित श्री वीरमेश्वरदेवश्री४ सूमलेश्वरदेवयोर्नित्यपूजानेवेद्य अंगभोगार्थं स्छानपतिश्रीवेदगर्भराशये शास ५ नोदको दक पूर्वमस्माभिः प्रदत्तः ॥ ग्रामस्यास्याघाटा यथा ॥ पूर्वस्यां ठेढवसणरीवडी ६ ग्रामयोः सीमायां सीमा । दक्षिणस्यां लघु० ऊभंडाग्रामसीमायां सीमा पश्चिमायां मंडल्या सी
७ मायां सीमा । उत्तरस्यां सहजवसणदालउद्रग्रामयोः सीमायां सीमा ॥ एवममीभिराघाटैरु
८ पलक्षितं ग्राममेनमवगम्य तन्निवासिजनपदैर्यथादीयमानदानी भोगप्रभृतिकं सदाज्ञा९ श्रवणविधेयैर्भूत्वाऽमुष्मै तपोधनाय समुपनेतव्यं । सामान्यं चेतत् पुण्यफलं मत्वास्मद्वं
१० राजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्त धर्मदायोऽयमनुमंतव्यः । पाकनीयश्च ॥ उक्तं ११ च भगवता व्यासेन ॥ षष्टिवर्षसहश्राणि स्वर्गे तिष्टति भूमिदः । आच्छेत्ता चानुमंता च ता
१२ न्येव नरकं वसेत् || १ इह हि जलदलीलाचंचले जीवलोके तृणलवलघुसारे सर्व्व१३ संसारसौख्ये । अपहरतु दुराशः शासनं देवतानां नरकगहनगर्त्तावर्तपातोत्सुको १४ यः ||२ यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि । निर्माल्य यांतिप्रतिमा
१५ नि तानि को नाम साधुः पुनराददीत ॥ ३ बहुभिर्व्वसुधा भुक्ता राजभिः सगरादिभिः ॥ १६ यस्य यस्य यदा भूमी तस्य तस्य तदा फलं ॥ ४ वंध्याटवीष्वतोयासु शुष्ककोटरवासिनः ।
१७ कृष्णसर्पाः प्रजायंते भूमिदानापहारकाः ||५ स्वदतां परदतां वा यो हरीत वसुंधरां । स वि.
१८ ष्ठायां कृमिभूत्वा पितृभिः सह मज्जति ॥ ६ दत्वा भूमिं भाविनः पार्थिवेन्द्रान् भूयो भूयो या.
१९ ते रामभद्रः । सामान्योऽयं दानधम्र्मो नृपाणां स्वे स्वे काल पालनीयो भवद्भिः ॥७ लिखित- .
०ठ० श्री सोम
२० मिदं काय छान्वयप्रसूतदंड • सातिकुमारसुत महाक्षपटलिक
सिंहेन ॥
दूतकोऽत्र महासांधिविग्रहिक० ठ० श्रीवयजलदेव इति
श्रीमद्भीमदेवस्य ।
लूंसी न
बान्त
५. २ वांया उदश; धः ५. ४ नैवेद्यांग. ५
षष्टिं सहस्राणि; तिष्ठति ५ १२ नरके ५ १४ वा हरेत. ५. १८ व िष्टायां
ळे. ९४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१६३
दको चैतत् ५ ११ वा ५. १६ वा विंध्या. ५१७ ि
www.umaragyanbhandar.com)