Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
१६०
गुजरातना ऐतिहासिक लेख
२१ तथा घूसडीग्रामे गो[ ६ ]णसरसन्निषो पल्लडिका २६ महाराज्ञीश्रीसूमलदेव्या [ श्व]
तरूं बीजं
१ णे भूमिहलद्वयेन संजातवाटिका १ एवमे सोलूं राणा ं । लूणप२ सासुतराण वीरमेन घूसडीग्रामे कारित श्रीवीरमेश्वरदेव तथा श्रीसूमलेश्व३ रदेवयो[ र्नि ]स्यं नैवेद्यांगभोगपंचोपचारपूजार्थं मठाधिपतिराजकुल श्रीवेदगर्भ४ राश[ ये ] शासनोदकपूर्वमस्माभिः पदतं ॥ पुरस्यास्याघाटा यथा ॥ पूर्व्वस्थां नीकछीग्रा
५ मसीमायां सीमा । दक्षिणस्यां घूसडीग्रामसीमायां सीमा || पश्चिमायां कालीयाणाग्रा • ६ मडुचाणाप्रामयोः सीमायां सीमा || उत्तरस्यां त्रिहटिग्रामकुषलोऽयमयोः सीमा७ यां सीमा || पल्लडिकाया आघाटा यथा ॥ पूर्व्वस्यां द्वारवती सरकपल्लडिका यथा राजमार्ग
..... ण ईशानको -
——
-
८ श्च ॥ दक्षिणस्यां तडागिका तथा राजक्षेत्रं च । पश्चिमायां श्रीलिम्बादित्यक्षेत्रं ॥ उत्तरस्यां भो
९ जुयाग्राममार्गः || वाटिकाया आघाटा यथा || पूर्व्वदक्षिणपश्चिमउत्तरप्रभृतिषु दि१० क्षु निक्षिप्तस्त्रीयस्वीय आघाटेषु सीमा ॥ एवममीभिराघाटैरुपलक्षितं छानकत्रयमे११ नमवगम्य तन्निवासिजनपदैर्यथादीयमानदानीभोगप्रभृतिकं सदाज्ञाश्रवणविषे१२ यैर्भूत्वाऽमुष्मै मठपतये समुपनेतव्यं ॥ सामान्यं चैतत्पुण्यफलं मत्वाऽस्मद्वंशजैर१३ न्यैरपि भाविभोक्तृभिरस्मत्प्रदत्त देवदायोऽयमनुमंतव्यः । पालनीयश्च ॥ उक्तं च भग१४ वता व्यासेन ॥ षष्टिं वर्षसहस्राणि स्वग्र्गे तिष्टति भूमिदः ॥ आच्छेता चानुमंता च तान्ये
१५ व नरकं वसेत । १ स्वदतां परदत्तां वा यो हरीत वसुंधरां ॥ स विष्टायां कृमि - भूत्वा पितृ
१६ मिः सह मज्जति । २ वंध्याटवीष्वतोयासु शुष्क कोटरवासिनः । कृष्णसर्पाः प्रजा१७ यंते भूमिदानापहारकाः । ३ दत्वा भूमिं भाविनः पार्थिवेंद्रान् भूयोभूयो याचते रा१८ मभद्रः । सामान्योऽयं दानधर्मो नृपाणां स्त्रे स्वे काले पालनीयो भवद्भिः ॥४ बहुभिर्वसु
१९ वा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमीतस्य तस्य तदा फलं ॥५ लिखित
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२० मिदं शासनं कायस्छान्त्रयप्रसूत ठ° सातिकुमारसुतमहाक्षपटलिक ठ° श्रीसो
२१ मसिंहेन । दूतकोऽत्रमहासांधि ठ° श्रीवयजलदेव इति ॥
श्रीमद्भीमदेवस्य ॥
५२ वां वीरमेण. ५. ११ वमेतदव ५ १४ षष्टि सहस्राणि; तिष्ठति ५.१५ वां नरके वसेत्; हरेत.
www.umaragyanbhandar.com)

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398