________________
गोविंद ३ जानां वणीनां ताम्रपत्री
बीजुं पतरूं बीजी बाजु ३७ शत्यस्तुवः संविदितं यथा मयूरखण्डीसमावासितेन मया मातापित्रोरात्मनश्चै
हिकामुष्मिक३८ पुण्ययशोभिवृध्धये । वेंगि वास्तव्यतचातुर्विद्यसामान्यभारद्वाजसगोत्रतैतृ
[तिरी ]यसद्व[ ब्रमचा३९ रिविष्णुभट्टपौत्राय दामोदरदु[ द्वि वेदिपुत्राय दामोदरचतुर्वेद( दि )भट्टाय
नासीकदेशीयवटनगर ४० विषयान्तरगतः अम्ब[ म्ब ]कग्रामः तस्य चाघाटाः पूर्वतः वडवुरै ग्रामः
दक्षिणतः वारिखडग्रामः ४१ पश्चिमतः पल्लितवाडग्रामः पुलिन्दानदी च उत्तरतः पद्मनालयामः एवमयं
चतुराधा४२ टनोपलक्षितः सोद्रंगः स[ सो ]परिकरः सदंडदशापराधः सभूतोपात्तप्रत्यायः
सोत्पाद्यमा४३ मविष्टिकः सधान्यहिरण्यादेयः अचाटभटप्रवेश्य[ :* ]सर्वराजकीयानामह४४ स्तप्रक्षेपणीयः आचा( च )न्द्रार्कार्णवक्षितिसरित्पर्वतसमकालीन[:*]पुत्रपौत्रान्व४५ यक्रमोपभोग्यः पूर्वप्रदत्तदेवत्र( ब ) मदायवर्जितोभ्यन्तरसिध्या भूमि ४६ (छि च्छि )द्रन्यायेन शकनृपकालातीतसंवत्सरशतेषु सप्तसु तुं( त्रिं )शदधिके ४७ षु व्ययसंवत्सरे वैशाखसितपौर्णमासीसोमग्रहणमहापर्वणि व( ब )४८ लिचस्वैश्वदेवाग्रिहोत्रातिथिपंचमहायज्ञकृ( क्रि)योत्सर्पणार्थ स्नात्वाघोदकातिसर्गे४९ ण प्रतिपादितः[ । * ]यतोस्योचितया व्र(ब्र ) (+म )दायस्थित्या मुंजतो __भोजयतः कृषतः कर्ष५० यतः प्रतिदिशतो वा न कैश्चिदल्यापि परिप[ -* ]थना कार्या[ ।* ]
तथागामिभद्रनृपतिभिरस्म ५१ द्वंश्यैरन्यैर्वा सामान्यं भूमिदानफलमवेत्य विद्युल्लोलान्यनित्य[ आन्य ]
ऐश्वर्याणि तृणामल५२ मजलबिन्दु चंचं( च )लं च जीवितमाकलय्य स्वदापनिर्विशेषोयमस्मदा
[दा योनुमन्त૧ આંહિ ëિ વાંચે છે, પણ બીજા પદને વ્યંજન સ્પષ્ટ રીતે ન જ વંચાય છે. અને અહી પહેલા અક્ષરની સાથે તે વાંચવાથી એક સમજી શકાય તેવું અને જાણીતું નામ આપણે જાણી શકીએ છીએ, તેથી એનાથી ઉલટું વાંચવાનું કારણ નથી. ૨ મી. વોધન વન્નર વાંચે છે; પરંતુ પ્રતિકૃતિ પ્રમાણે તે ખોટું છે. 3 भी. वपन तुराय छपरंतु त्या अक्षरे। योस ५० बुर छ. ४ भा. वाचन पलितवार વાગે છે; પરંતુ છેલ્લા પદના વ્યંજન ય છે અને હું નથી ૫ મી. વાધન પૂજવારા વચે છે, પરંતુ છેલ્લા Guiय व्यंजन न छे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com