Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
१२८
गुजराना ऐतिहासिक] लेख ३९ त्रसिंहायस्तेजःपालसुतश्च विश्रुतमतिलावण्यसिंहाभिधः । एतेषां दशमूर्तयः
करिवधस्कंधाधिरूढाश्चिरं राजते जिनर्दशनार्थमयतां दिमायकानामिव ॥६३मूर्ती
नामिह पृष्ठतः करिवधू पृष्ठप्रतिष्ठाजुषांतन्मूर्तीविम४० लाश्मखत्तकगताः कांतासमेता दश । चौलुक्यक्षितिपालवीरधवलस्याद्वैतबंधुः
सुधीस्तेजःपाल इति व्यधापयदयं श्रीवस्तुपालानुजः ॥ ६४ तेजःपालः सक
लप्रजोपजीव्यस्य वस्तुपालस्य । सविधे विभाति सफलः ४१ सरोवरस्येव सहकारः ॥ ६५ तेन भातृयुगेन याप्रतिपुरमामाध्वलस्थलं वापी
कूपनिपानकाननसरः प्रासादसत्रादिको । धर्मस्थानपरंपरा नवतरा चक्रेऽथ जी.
र्णोद्धृता तत्संख्यापि न बुध्यते यदि परं तद्वेदि-। ४२ नी मेदिनी ॥६६ शंभोः श्वासगतागतानि गणयद्यः सन्मतिर्योऽथ वा नेत्रोन्मी.
लनमीलनानि कलयेन्मडनानो मुनेः । संख्यातुं सचिवद्वयीविरचितामेतामपेतापर
व्यापारः सुकृतानुकीर्तनततिं सोप्युज्जिहीते यदि । ४३ ॥ ६७ सर्वत्र वर्त्ततां कीर्तिरश्वराजस्य शाश्वती । सुकर्तुमुपकर्तुं च जानीते यस्य
संततिः ॥ ६८ आसीचंडपमंडितान्वयगुरुर्नागेंद्रगच्छश्रियश्चूडारत्नमयनसिद्धम
हिमा सूरिर्महद्राभिधः । तस्माद्विस्मयनीयचारुचरितः श्रीशांति४४ [ सूरिस्त ]तोप्यानंदामरसूरियुग्ममुदयचन्द्रार्कदीप्रद्युति ॥ ६९ श्रीजैनशासनवनीन
वनीरवाहः श्रीमांस्ततोऽप्यघहरो हरिभद्रसूरिः । विद्यामदोन्मदगदेष्वनवयवैषः
ख्यातस्ततो विजयसेनमुनीश्वरोऽयं ॥ ७० गुरो[ स्त ]४५ स्या f[श ]षां पात्रं सूरिरस्त्युदयप्रमः । मौक्तिकानीव सूक्तानि भांति यत्प्रतिभा
बुधेः ॥ ७१ एतद्धर्मस्थानं धर्मस्थानस्य चास्य यः कर्ता । तावहयमिदमदिया
दुदयत्ययमबुंदो यावत् ॥ ७२ श्रीसोमेश्वरदेवश्वुलुक्यनरदेवसेवितांहि४६ युगः । रचयांचकार रुचिरां धर्मस्थानप्रशस्तिमिमां ॥ ७३ श्रीनेमेरम्बिकायाश्च
प्रसादादर्बुदाचले । वस्तुपालान्वयस्यास्तु प्रशस्तिः स्वस्तिशालिनी ॥ ७४ सूत्रं
केल्हणसुतघांधलपुत्रेण चंडेश्वरेण प्रशस्तिरियमुत्कीर्णा । [1] ४७ श्रीविक्रम [ संवत् १२८७ व षे[ फाल्गु ]ण वदि ३ रवौ श्री[ नागेंद्रग]च्छे
[ श्रीविजय ]सेनसूरिभिः प्रतिष्ठा कृता ।।
१
या सस्त्रादिका.
Shree Sudharmaswami Gyanbhandar-Umara. Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398