Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
आबुपर्वतना जैन लेखो नं. २
१९ संधीरण गुणचंद्रपाहा तथा श्रे सोहियउ आस्वेसर तथा श्रे जेजाउ
खांखण तथा फीलिणिग्रामवास्तव्य श्री मालज्ञा वापलगाजण प्रमुख गोष्टिकोः अमीभिस्तथा सप्तमीदिने श्रीनेमिनाथदेवस्य पंचमाष्टाहिकाम
०
२० होत्सवः कार्यः ॥ तथा हंडाउद्राग्रामडवाणीग्रामवास्तव्य श्रीमालज्ञातीय आम्बुउसरा तथाज्ञा श्रे [* ] लखमणउ आसू तथाज्ञा आसलउ जगदेव तथाज्ञा श्रे सूमिगउ घणदेव तथाज्ञा श्रे जिणदेवउ जाला
-
२१ प्राग्वाज्ञां आसलउ सादा श्रीमालज्ञा श्रे देदाउ वीसल तथाज्ञा ं श्रे आसघरउ' आसलतथाज्ञा श्रे थिरदेवउ वीरुय तथाज्ञा श्रे गुणचंद्रउ देवधर तथाज्ञा श्रे हरिया हेमा प्राग्वाटज्ञा श्रे लखमण
२२ उ° कडुयाप्रभृतिगोष्टिकौः । अमीभिस्तथा ८ अष्टमीदिने श्रीनेमिनाथदेवस्य षष्टटाहिकामहोत्सवः कार्यः ॥ तथा [ग] डाहडवास्तव्यप्राग्वाटज्ञातीय श्रे देसलउ ब्रह्मसरणु तथाज्ञा जसकरउ श्रे धणिया तथाज्ञा [* ]
२३ देल्हाण आल्हा तथाज्ञा श्रे वालाउ पद्मसीह तथाज्ञा श्रे आंवुयउ वोहडि तथाज्ञा वोसरिउ पूनदेव तथाज्ञा[* ] वीरुयड साजणं तथाज्ञा पाहुयउ जिणदेवप्रभृतिगोष्टिर्काः । अमीभिस्तथा ९ नवमीदिने
२४ श्री नेमिनाथदेवस्य सप्तमाष्टाहिका महोत्सवः कार्यः ॥ तथा साहिलवाडावास्तव्य - ओइसवालज्ञातीय श्रे देल्हाउ आल्हण श्रे नागदेव' आम्वेदेव श्रे काल्हण आसल श्रे॰ वोहिथउौं लाखण श्रे जसदेवउ वाहड
२५ सीलणउौं देल्हण श्रे बहुदा थे महाराउ घणपाल श्रे पूनिगउ बाघा गोसलउ' वहडाप्रभृतिगोष्टिकः । अमीभिस्तथा १० दशमीदिने श्रीनेमिनाथदेवस्य अष्टमाष्ट।हिकामहोत्सवः कार्यः ॥ तथा श्री अर्बुदोपरि देउलवा -
२६ डावास्तव्यसमस्त श्रावकैः । श्रीनेमिनाथदेवस्य पंचापि कल्याणिकानि यथादिनं प्रतिवर्षं कर्त्तव्यानि ॥ एवमियं व्यवस्था श्रीचंद्रावतीपतिराजकुल श्रीसोमसिंहदेवेन तथा तत्पुत्रराज श्रीकान्हडदेव प्रमुख कुमरैः समस्तराज लोकैस्त
२७ था श्रीचंद्रावतीयस्थानपतिभट्टारकप्रभृतिकविलास तथा गूगुलीत्रीक्षण समस्त महा जनगोष्टिकैर्श्वे तथा अर्बुदाचलोपरि श्रीअचलेश्वर श्रीवशिष्ठ तथा संनिहिते । ग्रामदेउळवाडाग्राम श्रीश्रीमातामहबुग्राम आवुयग्राम ओरासाग्रामउ
१२ गोष्ठिकाः २ वा
आम्बुय आंबु ७ साजण (?) ८ वां गोष्ठिका कुमारैः १३ वा ब्राह्मण १४ वा गोष्ठिकैश्च
के. ८८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१३९
पांथे। गोष्ठिकाः ४ ष्टष्टा
ब्रह्म. ૬ વાંચા व आत्र १० पांथे। गोष्ठिकाः ११ वयो अर्बुदो १२ ि १५ वये अर्बुदा १६ व संनिहितमाम १७ थे। आबुय.
www.umaragyanbhandar.com

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398