Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
आबुपर्वतना जैनलेखो नं. २
अक्षरान्तर १ ओं ॥ ओं नम .... ... [संवत् १२८७ वर्षे लौकिकफाल्गुनवदि ३
रवौ अद्येह श्रीमदणहिलपाटके चौलुक्यकुलकमलराजहंससमस्तराजावलीसमलंकु
तमहाराजाधिराजश्रीभ- .... ... २ विजयिराज्ये त .... .... श्रिीवशिष्ट कुंडयजनानलोद्भूतश्रीमद्भमराजदेव
कुलोत्पन्नमहामंडलेश्वररालकुलश्रीसोमसिंहदेवविजयिराज्ये तस्यैव महाराजाधिरा
जश्रीभीमदेवस्य प्रसा[व] .... ... ३ रात्रामंडले श्रीचौलुक्यकुलोत्पन्नमहामंडलेश्वरराणकश्रीलवणप्रसाददेवसुतमहामंडलेश्वरराणकश्री वीरधवलदेवसत्कसमस्तमुद्राव्यापारिणा श्रीमदणहिलपुरवास्तव्यश्री
प्राग्वाटज्ञातीयठ श्रीचंड[प] ... ... ४ चंडप्रसादात्मजमहं श्रीसोमतनुजठ श्रीआसराजभार्याठ श्रीकुमारदेव्योः पुत्रमहं'
श्रीमल्लदेवसंघपतिमहं श्रीवस्तुपालयोरनुजसहोदरभ्रातृमहं श्रीतेजःपालेन स्वकीयभार्यामहं श्रीअनुपमदेव्यास्तत्कुक्षि[ सं ] .... .... ५ वित्रपुत्रमहं श्रीलूणसिंहस्य च पुण्ययशोभिवृद्धये श्रीमदर्बुदाचलोपरि दउलवाडा
ग्रामे समस्तदेवकुलिकालंकृतं विशालहस्तिशालोपशोभितं श्रीलूणसिंहवसहि
काभिधानश्रीनेमिनाथदेवचैत्यमिदं कारितं ॥ छ [॥ ] ६ प्रतिष्टितं श्रीनागेंद्रगच्छे श्रीमहेंद्रसूरिसंताने श्रीशांतिसूरिशिष्यश्रीआणंदसूरिश्रीअमरचंद्रसूरिपट्टालंकरणप्रभुश्रीहरिभद्रसूरिशिष्यैः श्रीविजेयसेनसूरिभिः॥छ।
अत्र च धर्मस्थाने कृतश्रावकगोष्ठिकानां नामा७ नि यथा ॥ महं श्रीमल्लदेवमहं श्रीवस्तुपालमहं श्रीतेजःपालप्रभृतिभ्रातृत्रयसंतान
परंपरया तथा महं श्रीलूणसिंहसत्कमातृकुलपक्षे श्रीचंद्रावतीवास्तव्यप्राग्वाटज्ञाती
यठ श्रीसावदेवसुतठ श्रीशालिगतनुजठं ८ श्रीसागरतनयठ श्रीगागापुत्रठ श्रीधरणिगभ्रातृमहं श्रीराणिगमहं श्रीलीलातथा
श्रीधरणिगभार्याठ श्रीतिहुणदेविकुक्षिसंभूतमहं श्रीअनुपमदेविसहोदरभ्रातृठ
श्रीखीम्बसीहठ श्रीआम्बसीहठ श्रीअदल ९ तथा महं श्रीलीलासुतमहं श्रीलूणसीह तथा भ्रातृठ जगसीहठ रतसिंहानां सम
स्तकुटुम्वेने' एतदीयसंतानपरंपरया च एतस्मिन्धर्मस्थाने सकलमपिसपनपूजा
सारादिकं सदैव करणीयं निर्वाहणीयं च ॥ तथा। - ૧ ઓશરીમાં ખૂણામાં ચણેલ સફેદ શિલા ઉપર છે. મી. કઝીન્સના લીસ્ટ નં. ૧૭૪૧ २ यि३ ले अति - श्रीभीमदेव ४ पाया वशिष्ठ. ५ तिस-श्रीचंदपमुतठ श्री६ पूर्ति -संभूतप- ७ वांया श्रीमदबुदा ८ वांया प्रतिष्ठितं पक्षे नपथमाथी सुधार्थीले १. वाया श्रीखीम्बसीहठ श्रीभाम्बसीह ११ वांया कुटुम्बेन.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398