Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 378
________________ નં. ૧૮૮-૧૯૨ આબુગિરિના જૈન લેખ નં. ૧૯ થી ૨૩ वि. सं. १२६० __ अक्षरान्तर लेख नं. १९ १ ओं॥ संवत् १२९० वर्षे महं श्रीसोमान्वये महं श्रीतेजपालसुतमहं श्रीलूणसी हभार्यामहं श्रीलषमादेविश्रेयोऽर्थ महं श्रीतेजपालेन देवकुलिका कारिता ॥ लेख नं. २० १ ॥ संवत् १२९० वर्षे प्राग्वाटवंशीयमहं श्रीसामान्वये महं श्रीतेजपालमुतमहं' लूणसीहभार्यारयणादेविश्रेयोऽर्थ महं श्रीतेजपालेन देवकुलिका कारिता ॥ छ । शुभं भवतु ॥ लेख नं. २१ १ ओं' ॥ श्रीनृपविक्रमसंवत् १२९० वर्षे श्रीपत्तनवास्तव्यप्राग्वाटवंशीयमहं श्रीचंड पश्रीचंडप्रसादमहं श्रीसोमान्वये महं श्रीआसरासुतमहं श्रीमालदेवभ्रातमहं श्री२ वस्तपालयोरनुजमहं श्रीतेजपालेन स्वकीयभार्यामहं श्रीअनुपमदेविश्रेयोऽर्थ देवश्रीमुनिसुव्रतस्य देवकुलिका कारिता ॥ छ । लेख नं. २२ १ ओं। संवत् १२९० वर्षे प्राग्वाटज्ञातीयमहं श्रीचंडपश्रीचंडप्रसादश्री[ सो]म श्रीआसरान्वयसमुद्भूतमहं श्रीतेजपालेन स्वसुतश्रीलूणसीहसुतागउरदेविश्रेयोऽर्थ देवकुलिका कारिता। [1] छ । लेख नं. २३" १ ओं"॥ श्रीनृपविक्रमसंवत् १२९० वर्षे प्राग्वाटज्ञातीयमहं श्रीचंडपश्रीचंडप्रसाद श्रीसोममहं श्रीआसरान्वय [समुद्भूत] महं श्री[ तेजपालेन ] स्वसुतावउलदेविश्रे योऽर्थ देवकुलिका कारिता ॥ ૧ એ. ઈ. વો. ૮ પા. ૨૨૬ છે. એચ. લ્યુડર્સ. ૨ ઓશરીમાં સત્તરમાં નાના મંદિરના બારશાખ ઉપર, ક. લીસ્ટ નં. ૧૬૮૪ ૩ ચિહ્નરૂપે છે. ૪ ઓશરીમાં સત્તરમા નાના મંદિરના બારશાખ ઉપર, ક.લી. નં. ૧૬૮૫ ૫ ઓશરીમાં અઢારમાં નાના મંદિરના બારશાખ ઉપર. ક. લીસ્ટ નં. ૧૬૮૬ ચિલરૂપે છે. ૭ વાંચો વસ્તુપાત્ર ૮ ઓશરીમાં ઓગણીસમાં નાના મંદિરના બારશાખ ઉપર. ક. લીસ્ટ ૧૬૯૦ ૯ વિશ્વ રૂપે છે. ૧૦ સદ્ધર નેંત પુરો લખ્યો નથી. ૧૧ ઓશરીમાં ઓગણીસમાં નાના મંદિરની બાજુની હારના माराम 6५२. 3. सीट न. १९६२. १२ यि३ छ. ले. ९२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398