Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 379
________________ नं० १५३-२०० આર્ભાગારના જૈન લેખા' નં. ૨૪ થી ૩૧ वि. सं. १२८३ . १.७ तथा ८ अक्षरान्तर लेख नं. २४* १ ओं ॥ श्रीनृपविक्रमसंवत १२९३ चैत्रवदि ७ अद्येह श्री अर्बुदाचलमहातीर्थं श्रीप्राग्वाटज्ञातीयठौं श्रीचंडपठ श्रीचंडप्रसादमहं श्रीसोमान्वये ठौं श्रीआसराजसु - २ [त]॥महं श्रीमालदेवमहं श्रीवस्तुपालयेोरनुजमहं श्रीतेजः पालेनें स्वभगिन्याः पद्मलायाः श्रेयोर्थं श्रीवारिसेणदेवालंकृता देवकुलिकेयं कारि[ ता ] ॥ लेख नं. २५ १ ओं ॥ श्रीनृपविक्रमसंवत् १२९३ वर्षे चैत्रवदि ७ अद्येह श्री अर्बुदाचलमहातीर्थे स्वयंकारितश्रीतॄणसी हवस हिकारूयश्रीनेमिनाथदेवचैत्यजगत्यां महं श्रीतेजः पालेन २ मातुलसुतभाभाराजपालभणितेन स्वमातुलस्यमहं श्रीपूनपालस्य तथा भार्यामहं श्रीपूनदेव्याश्च श्रेयोर्थं अस्यां देवकुलिकायां श्रीचंद्राननदेवप्रतिमा कारिता ॥ लेख नं. २६° २०१३ १ ओ ॥ स्वस्ति श्रीविक्रमनृपात् सं १२९३ वर्षे चैत्रवाद ८ शुके अद्येह श्री अर्बुदाचल[तीर्थे''] २ स्वयं कारित श्री लूण सीहवस हि काख्यश्रीनेमिनाथदेवचैत्यजगत्यां श्रीप्राग्वाटज्ञाती३ यठ श्रीचंडपठ श्रीचंड प्रसादमहं श्रीसोमान्वये ठ° श्री आसराजठ श्रीकुमारदे - ४ व्योः सुतमहं श्रीमालदेवसंघपतिश्रीवस्तुपालयोरनुजमहं श्रीतेजःपालेन स्वभ५ गिन्या वाईज ल्हणदेव्याः श्रेयोर्थं विहरेमाणतीर्थंकर श्री सीमंवरस्वामिप्रतिमा - ६ लंकृता देवकुलिकेयं कारिता ॥ प्रतिष्टित श्रीनागेंद्र गच्छे श्रीविजयसेनसू [रभिः ॥] लेख नं. २७७ १ [ ॥ ओं ''] ॥ स्वस्ति संवत् १९९३ चैत्रवदि ८ शुक्रे अद्येह 'श्री अर्बुदाचलतीर्थे स्वयंकारितश्रीलू[ णसीह ] १. ४.८५ २२७ ओ. खेय. ट्युडर्स २ शरीमां तेत्रीमा नाना भंहिरना मारशाम ५२. भी. जीन्सना सीस्ट नं. १७१५ ३, ८, ११, १८ चिह्न३ . ४ वां संवत् ५,७,१३, २० वयो अर्बुदा ६ तेजःपाल ने। તે અરધા લખ્યા છે. ૭ આશરીમાં તેત્રીશમા નાના મદિરના બારશાખ ઉપર મી. કઝીન્સ લીસ્ટ નં.૧૭૧ ૧૦ આશરીમાં છવીસમા નાના મ ંદિરના બારશાખ ઉપર. કઝીન્સના લીસ્ટ ન.૧૭૦૭, ૧૨,૧૯ આ પંક્તિમાં ઉપરની પંક્તિમાં જતાં ચિહ્નો ઋણાંખરાં અસ્પષ્ટ છે. १४ व बाई १५ वये। सीमंधरस्वामि १९ व પ્રતિષ્તિા ૧૭ ઓશરીમાં સત્યાવીસમા નાના મંદિરતા બારશાખ ઉપર. મી. કઝીન્સના લીસ્ટ નં. ૧૭૦૮ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398