Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 380
________________ १५७ आबुपर्वतना लेखो नं. २४ थी ३१ २ ॥ वसहिकाख्यश्रीअरिष्टनेमिचैत्ये श्रीप्राग्वाटज्ञातीयठ श्रीचंडपठ” श्रीचंडप्रसाद__महं श्री [ सो]३ मान्वये ठ श्रीआसराजभार्याठ श्रीकुमारदेव्योः सुतमहं श्रीमालदेवसघपंतिमहं ॥ ४ ॥ श्रीवस्तुपालयोरनुजमहं श्रीतेजःपालेन स्वभगिनीवाईमाउश्रेयोर्थ' विहरमाण-॥ ५ ॥ तीर्थकरश्रीयुगंधरस्वामिजिनप्रतिमालंकृता देवकुलिका इय कारिता॥ ॥ छ[I]' लेख नं. ०८ १ ... ... ... ... [ अद्येह श्रीअर्बुदाचले' स्वयंकारितश्रीलू ] २ [ण ]सीहवसहिकाख्यश्रीअरिष्टनेमिचैत्ये श्रीप्राग्वाटज्ञातीयठ श्रीचंडपठ[ • ] ३ श्रीचंडप्रसादमहं श्रीसोमान्वये ठ° श्रीआसराजठ श्रीकुमारदेव्योः सुतम[ हे ] ४ श्रीमालदेवमहं श्रीवसुपालयोरनुजमहं श्रीतेजःपालेन स्वभगिन्या ।' सा[ ऊ]५ [ देव्याः श्रेयो) ] विहरमाणतीर्थकरश्रीवाहुजिनालंकृता देवकुलिका कारि[ता ॥] लेख नं. २९१० १ ॥ ओं" ॥ स्वस्ति श्रीनृपविक्रमसंवत् १२९३ वर्षे चैत्रवदि ८ शुक्रे अद्येह श्री अदाचलमहातीर्थे स्वयं [ का ]. २ ॥ रितश्रीलूणसीहवसहिकाख्यश्रीनमिनाथदेवचैत्यजगत्या श्रीप्राग्वाटज्ञातीयठ श्रीचंडप३ ॥ ठ° श्रीचंडप्रसादमहं श्रीसोमान्वये ठ° श्रीआसराजठ श्रीकुभारवेन्योः सुतमहं श्रीतेजः पाले. ४ न स्वभगिन्या वाईधणदेविश्रेयसे विहरमाणतीर्थकरश्रीसुवाहुविवालंकृती देवकु. लिका कारिता[॥] लेख नं.३०" १ ॥ ओं" ॥ स्वस्ति श्रीनृपविक्रमसं[ वत् १ ]२९३ वर्षे चैत्रवदि ८ शुक्रे अयेह श्रीअर्बुदाचलमहातीर्थ स्वयंका रितश्रीलणसीहवसहिकाख्यश्रीनेमिनाथदेव-॥ २ ॥ चैत्यजगत्यां श्रीप्राग्वाटज्ञा[ तीयठ श्र] चंडपठौं श्रीचंडप्रसादमहं श्रीसोमा न्वये ठ श्रीआसराजठ श्रीकुमारदेव्योः सुतमहं श्रीमालदेवसंघप-॥ ૧ વાંચો વર્ણ ૨ વ િીિ ૩ આ લીટી પછી ચિહ્ન છે. ૪ એ શરીમાં આયાવીસમા નાના મંદિરના બારશાખ ઉપર મી. કઝીન્સના લીસ્ટ નં.૧૭૦૯ ૫ આ પંક્તિની શરૂવાતના वांया अर्बुदा ७ वयोश्रीवस्तुपाल मालीटीयानमा .वाया श्रीबाहु १०यावरीमा माग ત્રીસમા નાના મંદિરના બારશાખ ઉપર. મી. કઝીન્સના લીસ્ટ નં.૧૭૧૦, ૧૧ ચિહ્નરૂપે છે. ૧૨ આ પંક્તિમાં 6५२ नीmi अक्षरेशन थिो सस्पष्ट छ. १३ वांया अर्बुदा १४ वांया बाई १५वाया सुबाहुबिबा. ૧૬ શારીમાં ત્રીસમા નાના મંદિરના બારશાખ ઉપર. મી. કઝીન્સના લીસ્ટ નં. ૧૧૧. ૧૭ ચિહ્નરૂપે છે. १८ पाया अर्बुदा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398