________________
आबुपर्वतना जैनलेखो नं. २
अक्षरान्तर १ ओं ॥ ओं नम .... ... [संवत् १२८७ वर्षे लौकिकफाल्गुनवदि ३
रवौ अद्येह श्रीमदणहिलपाटके चौलुक्यकुलकमलराजहंससमस्तराजावलीसमलंकु
तमहाराजाधिराजश्रीभ- .... ... २ विजयिराज्ये त .... .... श्रिीवशिष्ट कुंडयजनानलोद्भूतश्रीमद्भमराजदेव
कुलोत्पन्नमहामंडलेश्वररालकुलश्रीसोमसिंहदेवविजयिराज्ये तस्यैव महाराजाधिरा
जश्रीभीमदेवस्य प्रसा[व] .... ... ३ रात्रामंडले श्रीचौलुक्यकुलोत्पन्नमहामंडलेश्वरराणकश्रीलवणप्रसाददेवसुतमहामंडलेश्वरराणकश्री वीरधवलदेवसत्कसमस्तमुद्राव्यापारिणा श्रीमदणहिलपुरवास्तव्यश्री
प्राग्वाटज्ञातीयठ श्रीचंड[प] ... ... ४ चंडप्रसादात्मजमहं श्रीसोमतनुजठ श्रीआसराजभार्याठ श्रीकुमारदेव्योः पुत्रमहं'
श्रीमल्लदेवसंघपतिमहं श्रीवस्तुपालयोरनुजसहोदरभ्रातृमहं श्रीतेजःपालेन स्वकीयभार्यामहं श्रीअनुपमदेव्यास्तत्कुक्षि[ सं ] .... .... ५ वित्रपुत्रमहं श्रीलूणसिंहस्य च पुण्ययशोभिवृद्धये श्रीमदर्बुदाचलोपरि दउलवाडा
ग्रामे समस्तदेवकुलिकालंकृतं विशालहस्तिशालोपशोभितं श्रीलूणसिंहवसहि
काभिधानश्रीनेमिनाथदेवचैत्यमिदं कारितं ॥ छ [॥ ] ६ प्रतिष्टितं श्रीनागेंद्रगच्छे श्रीमहेंद्रसूरिसंताने श्रीशांतिसूरिशिष्यश्रीआणंदसूरिश्रीअमरचंद्रसूरिपट्टालंकरणप्रभुश्रीहरिभद्रसूरिशिष्यैः श्रीविजेयसेनसूरिभिः॥छ।
अत्र च धर्मस्थाने कृतश्रावकगोष्ठिकानां नामा७ नि यथा ॥ महं श्रीमल्लदेवमहं श्रीवस्तुपालमहं श्रीतेजःपालप्रभृतिभ्रातृत्रयसंतान
परंपरया तथा महं श्रीलूणसिंहसत्कमातृकुलपक्षे श्रीचंद्रावतीवास्तव्यप्राग्वाटज्ञाती
यठ श्रीसावदेवसुतठ श्रीशालिगतनुजठं ८ श्रीसागरतनयठ श्रीगागापुत्रठ श्रीधरणिगभ्रातृमहं श्रीराणिगमहं श्रीलीलातथा
श्रीधरणिगभार्याठ श्रीतिहुणदेविकुक्षिसंभूतमहं श्रीअनुपमदेविसहोदरभ्रातृठ
श्रीखीम्बसीहठ श्रीआम्बसीहठ श्रीअदल ९ तथा महं श्रीलीलासुतमहं श्रीलूणसीह तथा भ्रातृठ जगसीहठ रतसिंहानां सम
स्तकुटुम्वेने' एतदीयसंतानपरंपरया च एतस्मिन्धर्मस्थाने सकलमपिसपनपूजा
सारादिकं सदैव करणीयं निर्वाहणीयं च ॥ तथा। - ૧ ઓશરીમાં ખૂણામાં ચણેલ સફેદ શિલા ઉપર છે. મી. કઝીન્સના લીસ્ટ નં. ૧૭૪૧ २ यि३ ले अति - श्रीभीमदेव ४ पाया वशिष्ठ. ५ तिस-श्रीचंदपमुतठ श्री६ पूर्ति -संभूतप- ७ वांया श्रीमदबुदा ८ वांया प्रतिष्ठितं पक्षे नपथमाथी सुधार्थीले १. वाया श्रीखीम्बसीहठ श्रीभाम्बसीह ११ वांया कुटुम्बेन.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com