Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 371
________________ गुजरातना ऐतिहासिक लेख अंतरान्तर लेख नं. ४' १ ओं॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटजातीयश्रीचंडपश्रीचंडप्रसाबमहं ___ श्रीसोममहं श्रीआसरान्वये महं श्रीमालदेवसुताबाईश्रीसदमलश्रेयो२ ऽयं महं श्रीतेजपालेन देवकुलिका कारिता ॥ छ । लेख नं. ५ १ ओं' ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्रीचंडपश्रीचंडप्रसादमह । श्रीसोममहं श्रीआसरान्वये महं श्रीमालदेवसुतमहं श्रीपुंनसीहीयभा. २ र्यामहं श्रीआइणदेविश्रेयोऽयं महं श्रीतेजपालेन देवकुलिका कारिता ॥ छ । लेख नं. ६ १ ओं' ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्रीचंडपश्रीचंडप्रसादमहं श्रीसोमाम्वये महं श्रीआसरासुतमहं श्रीमालदेवीयभार्यामहं [*] श्रीपातू) योऽयं महं श्रीतेजपालेन देवकुलि. २ का कारिता । [।] लेख नं. ७. १ ओं॥ श्रीनृपविकमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्रीचंडपश्रीचंडप्रसादमहं श्रीसोमान्वये महं श्रीआसरासुतमहं श्रीमालदेवीयमार्यामहं श्रीलीलूश्रेयोऽय महं श्री२ तेजपालेन देवकुलिका कारिता । [1] छ ॥ लेख नं. ८ १ ओं ॥ श्रीनृपविक्रमसंवत् १२.८८ वर्षे प्राग्वाटवंशीयश्रीचंडपश्रीचंडप्रसादमहं श्रीसोममहं श्रीआसरामहं श्रीमालदेवान्वये महं श्रीपूनसीहसुतमहं श्रीपेथड श्रेयाऽर्थ महं श्रीते२. जपालेन देवकुलिका कारिता ॥ ૧ ઓશરીમાં પહેલા નાના મંદિરના બારશાખ ઉપર, કઝીન્સના લીસ્ટ નં. ૧૬૬૬ ૨ ચિહ્નરૂપે છે. ૩ ચં૫ના '૨વરૂપ વિચિત્ર છે. ૪ ઓશરીમાં બીજા નાના મંદિરના બારશાખ ઉપર, કાઝીસના લીસ્ટ નં. ૧૬૬૭ ૫ ઓશરીમાં ત્રીજા મંદિરના નાના બારશાખ ઉપર. કઝીન્સના લીસ્ટ નં. ૧૬૬૮ ૬ વાયા વર્ષે ७.पाया सोमान्वये ८ व्याशशभा याथा नाना भहिरना पारथा५ 8५२. जी-सनासी न. He [૯ વાંચે વિમાન ૧૦ ઓશરીમાં પાંચમા નાના મંદિરના બારશાખ ઉપર. કઝીન્સના લીસ્ટ ને. ૧૧૭૦ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398