Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
१५२
गुजरातना ऐतिहासिक लेख २२ ये .... ... .... [ सीमापर्य ]तः सवृक्षमालाकुलकाष्टतृणोदकोपे-*
पतरूं बीजें १ त सहि [रण्य ] भागभोग सदंडदशापराषसादायसमेतो नवनिधानसहितः। २ पूर्वप्रदत्तदेवदायब्रह्मदायवर्ज सलखणपुरेत्यश्रीआनलेश्वरश्रीसलखणे.
३ श्वरदेवयोः मठस्थानपतिवेदगर्भराशेर्मठेस्मिन् भट्टारकाणां भोजनाय स. ४ त्रा[गारा ]थं तथैतदीयसुतसोमेश्वरस्य ग्रामस्यास्य मध्यात् भूमिहल २० विंशतिहला५ भूमी च शासनेनोदकपूर्वमस्माभिः प्रदतं ॥ ग्रामस्यास्याघाटा यथा ॥
पूर्वस्यां सांप६ राग्रामछत्राहरूग्रामयोः सीमायां सीमा। दक्षिणस्यां गुंठावाडाग्रामसीमायां सीमा प. ७. श्चिमायां राणावाडाग्रामसीमायां सीमा। उत्तरस्यां उंदिराग्रामआंगणवाडामामयोः सी. ८ मायां सीमा ॥ एवममीभिराघाटैरुपलक्षितं ग्राममेनमवगम्य तन्निवासिजनपदैर्यथा९ दीयमानदानीभोगप्रभृतिकं सदाज्ञाश्रवणविधेयभूत्वाऽमुष्मै समुपनेतव्यं । सामान्य १० चैतत्पुण्यफलं मत्व ऽस्मद्वंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मदायोयमनुमं. ११ [तव्यः । पालनीयश्च ॥ उक्तं च भगवता व्यासेन ॥ षष्ठिं वर्षसहस्राणि
स्वगर्गे तिष्ठति भूमिदः। १२ आछेत्ता चानुमंता च तान्येव नरकं वसेत । १ स्वदत्तां परदत्तां वा यो हरेच्य
वसुंधरां । स वि. १३ छायां कृमिभूत्वा पितृभिः सह मजति । २ वंध्याटवीप्वतोयासु श्रुष्ककोटर
वासिनः । कृष्ण१४ सर्पाः प्रजायते भूमिदानापहारकाः । ३ दत्वा भूमि भाविनः पार्थिवेंद्रान्
भूयोभूयोया१५ यते रामभद्रः । सामान्यायं दानधर्मों नृपाणां स्वे स्वे काले पाल नीयो
भवद्भिः । ४ १६ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमी तस्य तस्य
तदा फलं ॥ ५ लि. १७ खितमिदं शासनं कायस्छात्ययप्रसूत ठ० सातिकुमारसुत महाक्षपटलिक
ठ० सोम१८ सिंहेन । दूतकोऽत्र महासांघि ठ०
श्री वहुदेव इति श्री भीमदेवस्य ॥
* ५: २२ वाया काष्ठ. पं. १त: स; भोगः स; राधः सहितः पं. छत्राहार सं२५६ छ ५.११ वाया सहस्त्राणि; तिष्ठति. ५. १२ वांया नरके वसेत् । हरेत ५.१७ पाया स्थान्वय..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398