SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ १५२ गुजरातना ऐतिहासिक लेख २२ ये .... ... .... [ सीमापर्य ]तः सवृक्षमालाकुलकाष्टतृणोदकोपे-* पतरूं बीजें १ त सहि [रण्य ] भागभोग सदंडदशापराषसादायसमेतो नवनिधानसहितः। २ पूर्वप्रदत्तदेवदायब्रह्मदायवर्ज सलखणपुरेत्यश्रीआनलेश्वरश्रीसलखणे. ३ श्वरदेवयोः मठस्थानपतिवेदगर्भराशेर्मठेस्मिन् भट्टारकाणां भोजनाय स. ४ त्रा[गारा ]थं तथैतदीयसुतसोमेश्वरस्य ग्रामस्यास्य मध्यात् भूमिहल २० विंशतिहला५ भूमी च शासनेनोदकपूर्वमस्माभिः प्रदतं ॥ ग्रामस्यास्याघाटा यथा ॥ पूर्वस्यां सांप६ राग्रामछत्राहरूग्रामयोः सीमायां सीमा। दक्षिणस्यां गुंठावाडाग्रामसीमायां सीमा प. ७. श्चिमायां राणावाडाग्रामसीमायां सीमा। उत्तरस्यां उंदिराग्रामआंगणवाडामामयोः सी. ८ मायां सीमा ॥ एवममीभिराघाटैरुपलक्षितं ग्राममेनमवगम्य तन्निवासिजनपदैर्यथा९ दीयमानदानीभोगप्रभृतिकं सदाज्ञाश्रवणविधेयभूत्वाऽमुष्मै समुपनेतव्यं । सामान्य १० चैतत्पुण्यफलं मत्व ऽस्मद्वंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मदायोयमनुमं. ११ [तव्यः । पालनीयश्च ॥ उक्तं च भगवता व्यासेन ॥ षष्ठिं वर्षसहस्राणि स्वगर्गे तिष्ठति भूमिदः। १२ आछेत्ता चानुमंता च तान्येव नरकं वसेत । १ स्वदत्तां परदत्तां वा यो हरेच्य वसुंधरां । स वि. १३ छायां कृमिभूत्वा पितृभिः सह मजति । २ वंध्याटवीप्वतोयासु श्रुष्ककोटर वासिनः । कृष्ण१४ सर्पाः प्रजायते भूमिदानापहारकाः । ३ दत्वा भूमि भाविनः पार्थिवेंद्रान् भूयोभूयोया१५ यते रामभद्रः । सामान्यायं दानधर्मों नृपाणां स्वे स्वे काले पाल नीयो भवद्भिः । ४ १६ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमी तस्य तस्य तदा फलं ॥ ५ लि. १७ खितमिदं शासनं कायस्छात्ययप्रसूत ठ० सातिकुमारसुत महाक्षपटलिक ठ० सोम१८ सिंहेन । दूतकोऽत्र महासांघि ठ० श्री वहुदेव इति श्री भीमदेवस्य ॥ * ५: २२ वाया काष्ठ. पं. १त: स; भोगः स; राधः सहितः पं. छत्राहार सं२५६ छ ५.११ वाया सहस्त्राणि; तिष्ठति. ५. १२ वांया नरके वसेत् । हरेत ५.१७ पाया स्थान्वय.. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy