SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ નં. ૧૮૬ ભીમદેવ ૨ જાનું દાનપત્ર વિક્રમ સંવત ૧૨૮૮ ભાદરવા સુદ ૧ (પેડ) સોમવાર. अक्षरान्तर पतरूं पहेलु १ ॥॥॥ स्वस्ति राजावलीपूर्ववत्समस्तराजावलीविराजितमहाराजाधिराजपरमे श्वरपरमभ२ द्वारक चौलुक्यकुलकमलविकासनैकमार्तड श्रीभूलराजदेवपादानुध्यात महाराजा३ घिराजपरमेश्वरपरमभट्टारकश्रीचामुंडराजदेव पादानुध्यातपरमेश्वरपरमभट्टा४ रकमहाराजाधिराज श्रीवल्लभराजदेव पादानुंध्यात महाराजाधिराजश्रीदुर्लभ रामदेव५ पादानुध्यातपरमेश्वरपरमभट्टारकमहाराजाधिराज श्रीभीमदेवपादानुध्यातपरमे६ वरपरमभट्टारकमहाराजाधिराजत्रैलोक्यमल्लश्रीकर्णदेवपादानुध्यातमहाराजाषि७ राजपरमेश्वरपरमभट्टारकावन्तीनाथत्रिभुवनगंडवर्वरकजिष्णुसिद्धचक्रवर्तीश्रीज८ यसिंहदेवपादानध्यातपरमेश्वरपरमभट्टारकमहाराजाधिराजउमापतिवरलब्धप्र.. ९ सादप्राप्तराज्य प्रौढप्रतापलक्ष्मीस्वयंवरस्वभुजविक्रमरणांगणविनिर्जितशाकंभरीभू. १० पालश्रीकुमारपालदेवपादानुध्यातपरमेश्वरपरमभट्टारकमहाराजाधिराजपर११ ममाहेश्वर प्रबलबाहुदंडदर्परूपकंदर्पहेलाकरदीकृतसपादलक्षक्ष्मापालश्री. १२ अजयपालदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकाहवपराभूत. १३ दुर्जयगर्जनकाधिराजश्रीमूलराजदेवपादानुध्यातमहाराजाधिराजपरमेश्वरप. १४ रमभट्टारकाभिनवसिद्धराजसप्तमचक्रवर्तिश्रीमद्भीमदेवः स्वभुज्यमानवालोय. १५ पथकांतर्वर्तिनः समस्तराजपुरुषान् ब्राह्मणोत्तरांस्तन्नियुक्ताधिकारिणो जनप. १६ दांश्च बोधयत्यस्तु वः संविदितं यथा ॥ श्रीमविक्रमादित्योत्पादितसंवत्सर शतेषु द्वा१७ दशसु अष्टाशीत्युत्तरेषु भाद्रपदमासीयशुक्ल प्रतिपदायां सोमवारेऽत्रांकतोपि १८ संवत् १२८८ वर्षे भाद्रवाशुदि १ सोमेऽस्यां संवत्सरमासपक्षवारपूचिकायां तिथा१९ वद्येह श्रीमदणहिलपाटके स्नात्वा चराचरगुरुं भगवंतं भवानीपतिमभ्यर्थ्य २० सं[ सारासारतां ]विचिंत्य नलिनीदलगतजललवतरलतरं प्राणितव्यमाक२१ [ लिज्य ]ऐहिकामुष्मिकं फलमंगीकृत्य पित्रोरात्मनश्च पुण्ययशोऽभिवृद्ध १४. स. वा. ६ . २०. 1. 9. ४८७२ | प र्नु भा५ ११३"x१४" al- नागरा પતરાંના નીચેના ભાગો સિવાય સ્થિતિ સુરક્ષિત છે. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy