________________
१५०
गुजरातना तिहासिक लेख
लेख नं. १४' १ ओं ॥ संवत् १२८८ वर्षे श्रीचंडपश्रीचंडप्रसादश्रीसोममहं श्रीआसरांगजमहं
श्रीवस्तपालमुतमहं श्रीजयतसीहश्रेयोऽर्थ २ महं श्रीतेजपालेन देवकुलिका कारिता ॥
___ अक्षरान्तर
लेख नं. १५ १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीचंडपश्रीचंडप्रसाद श्रीसोममहं श्रीआ___ सरांगनमहं [*]श्रीतेजपालेन श्रीजयतसीहभार्याजयतलदेवि२ श्रेवोऽयं देवकुलिका कारिता ॥
लेख नं. १६ १ नृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्रीचंडपश्रीचंडप्रसादश्रीसोममहं श्री.
आसरांगजेन महं श्रीतेजपालेन श्रीजयतसीहभार्यासूहवदेवि. २ श्रेयोऽयं देवकुलिका कारिता ॥
लेख. नं. १७ ओं॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीयश्रीचंडपश्रीचन्मसाद
श्रीसोममहं श्रीआसरान्वयसमुद्भवमहं श्रीतेजपालेन महं श्रीजमतसी२ हमार्यामहं श्रीरूपादेविश्रेयोऽयं देवकुलिका कारिता । [1] छ ।
लेख नं. १८ १ ओं॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीचंडपश्रीचंडप्रसादमहं श्रीसोममहं
श्रीआसरान्वये महं श्रीमालदेवसुताश्रीसहजलश्रेयोऽयं महं श्रीतेजपान दे२ वकुलिका कारिता ॥ छ ।
----
-
૧ બેતાળીસમા નાના મંદિરના બારશાખ ઉપર. મી. કઝીન્સના લીસ્ટ નં. ૧૭૩૧ ૨ ચિન્ટરપે છે. पोश्रीवस्तुपाल.४ तासीमा नाना मंदिर मारा ५३ सीट नं.१७७२ ५मारीमा युमासीસમા નાના મંદિરના બારશાખ ઉપર, કઝીન્સના લીસ્ટ નં. ૧૭૩૪ ૬ પિસતાલીસમા નાના મંદિરના બાખ ઉપર મી. કઝીસના લોટ નં. ૧૭૩૬ ૭ છેતાલીસમા નાના મંદિરના બારશાખ.ઉપર. મી. કરીના લીસ્ટ નં. ૧૭૩૮.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com