SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ आबुगिरीना जैन लेखो नं. ४ थी १८ १४९ अक्षरान्तर लेख नं. ९ १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीयश्रीचंडपश्रीचंडप्रसादमहं श्रीसोमान्वये महं श्रीमालदेवसुतमहं श्रीपुनसीहश्रेयोथ महं श्रीतेजपालेन देवकुलि[ का ] कारिता ॥ छ ॥ छ । लेख नं. १० १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीयश्रीचंडपश्रीचंडप्रसावमहं श्रीसोमान्वयेमहं श्रीआसरामहं श्रीमालदेवश्रेयोऽर्थ तत्सोवरलषुभ्रातृमहं' श्रीतेजपालेन देवकुलिका कारिता ॥ छ ॥ ॥ लेख नं. ११ १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीयश्रीचंडपश्रीचंडप्रसादमहं श्रीसोममहं श्रीआसरामहं श्रीमालदेवान्वयेमहं श्रीपुंनसीहसुतावाईश्री' २ वललदेविश्रेयोऽर्थमहं श्रीतेजपालेन देवकुलिका कारिता ॥ छ । लेख नं. १२२ - १ ओं श्रीनृपविक्रमसंवत १२८८ वर्षे श्रीमत्पत्तनवास्तव्यप्राग्वाटज्ञातीयश्रीचंडप श्रीचंडप्रसादश्रीसोममहं श्रीआसरासुतश्रीमालदेवमहं २ श्रीवस्तुपालयोरनुजमहं श्रीतेजपालेन महं श्रीवस्तुपालभार्यायाः महं श्रीसोखकायाः पुण्यार्थं श्रीसुपार्श्वजिनालंकृता देवकुलिकेयं कारिता ॥ छ ॥ छ । लेख नं. १३ १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीपत्तनवास्तव्यप्राग्वाटज्ञातीयश्रीचंडप श्रीचंडप्रसादश्रीसोममहं श्रीआसरासुतश्री२ मालदेवमहं श्रीवस्तुपालयोरनुनमहं श्रीतेजपालेन महं श्रीवसूपालभार्याललवादेविश्रेयोऽर्थ देवकुलिका कारिता ॥ छ ॥ छ । ૧ ઓશરીમાં છઠ્ઠા નાના મંદિરના બારશાખ ઉપર. કઝીન્સના લીસ્ટ ન. ૧૬૭૧ ૨ ચિતરૂ૫ છે. संवत्तास पुरीमध्ये ना.४ साशरीमा सातमा नाना मंदिर मारा २. जी-सती .१९७२ ૫ એકરમા આઠમા નાના મંદિરના બારશાખ ઉપર. મી. કઝીન્સના લીસ્ટ નં.૧૬૭૩ ૬ વાંચો ઉતારે ७.मोरारीमा यामीसभा नाना भहिरनामारा48५२. भी. जी-सन कास्ट नं. १७२७. . वाया संवत શરીમાં એકતાલીસમાં નાના મંદિરના બારશાખ ઉપર મી. કઝીસનાલીટ નં. ૧૭૯. ૧૦,૧૧, बाया बापाल Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy