Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 372
________________ आबुगिरीना जैन लेखो नं. ४ थी १८ १४९ अक्षरान्तर लेख नं. ९ १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीयश्रीचंडपश्रीचंडप्रसादमहं श्रीसोमान्वये महं श्रीमालदेवसुतमहं श्रीपुनसीहश्रेयोथ महं श्रीतेजपालेन देवकुलि[ का ] कारिता ॥ छ ॥ छ । लेख नं. १० १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीयश्रीचंडपश्रीचंडप्रसावमहं श्रीसोमान्वयेमहं श्रीआसरामहं श्रीमालदेवश्रेयोऽर्थ तत्सोवरलषुभ्रातृमहं' श्रीतेजपालेन देवकुलिका कारिता ॥ छ ॥ ॥ लेख नं. ११ १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीयश्रीचंडपश्रीचंडप्रसादमहं श्रीसोममहं श्रीआसरामहं श्रीमालदेवान्वयेमहं श्रीपुंनसीहसुतावाईश्री' २ वललदेविश्रेयोऽर्थमहं श्रीतेजपालेन देवकुलिका कारिता ॥ छ । लेख नं. १२२ - १ ओं श्रीनृपविक्रमसंवत १२८८ वर्षे श्रीमत्पत्तनवास्तव्यप्राग्वाटज्ञातीयश्रीचंडप श्रीचंडप्रसादश्रीसोममहं श्रीआसरासुतश्रीमालदेवमहं २ श्रीवस्तुपालयोरनुजमहं श्रीतेजपालेन महं श्रीवस्तुपालभार्यायाः महं श्रीसोखकायाः पुण्यार्थं श्रीसुपार्श्वजिनालंकृता देवकुलिकेयं कारिता ॥ छ ॥ छ । लेख नं. १३ १ ओं ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीपत्तनवास्तव्यप्राग्वाटज्ञातीयश्रीचंडप श्रीचंडप्रसादश्रीसोममहं श्रीआसरासुतश्री२ मालदेवमहं श्रीवस्तुपालयोरनुनमहं श्रीतेजपालेन महं श्रीवसूपालभार्याललवादेविश्रेयोऽर्थ देवकुलिका कारिता ॥ छ ॥ छ । ૧ ઓશરીમાં છઠ્ઠા નાના મંદિરના બારશાખ ઉપર. કઝીન્સના લીસ્ટ ન. ૧૬૭૧ ૨ ચિતરૂ૫ છે. संवत्तास पुरीमध्ये ना.४ साशरीमा सातमा नाना मंदिर मारा २. जी-सती .१९७२ ૫ એકરમા આઠમા નાના મંદિરના બારશાખ ઉપર. મી. કઝીન્સના લીસ્ટ નં.૧૬૭૩ ૬ વાંચો ઉતારે ७.मोरारीमा यामीसभा नाना भहिरनामारा48५२. भी. जी-सन कास्ट नं. १७२७. . वाया संवत શરીમાં એકતાલીસમાં નાના મંદિરના બારશાખ ઉપર મી. કઝીસનાલીટ નં. ૧૭૯. ૧૦,૧૧, बाया बापाल Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398