Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 365
________________ નં ૧૭૦ ભીમદેવ ૨ જાનું દાનપત્ર' વિક્રમ સંવત ૧૨૮૭ આષાઢ સુદ ૮ શુક્રવાર अक्षरान्तर पतरू पहेलुं ११ । स्वस्ति राजावली पूर्व्ववत्समस्तराजा वलीविराजितमहाराजाधिराजपरमेश्वरपरमभट्टारक चौलुक्य कु २ लकमल विकासनैकमार्तंड श्री मूलराजदेव पादानुध्यातमहाराजाधिराजश्रीचामुंडराजदे वपादानु ३ ध्यातमहाराजाधिराजश्रीवल्लभराजदेवपादानुध्यातमहाराजाधिराजश्रीदुर्लभराजदेव - पादानुध्यातम ४ हाराजाधिराजश्री भीमदेवपादानुध्यातमहाराजाधिराज त्रैलोक्य मल्ल श्री कर्णदेवपादानुध्यातमहा ५ राजाधिराजपरमेश्वरपरमपरमभट्टारकावंतीनाथत्रिभुवन गंडवर्वरकजिष्णु सिद्धचक्रवर्त्तिश्रीज + ६ यसिंहदेवपादानुध्यात महाराजाधिराजपरमेश्वरपरमभट्टारकस्वभुजविकमरणांगणविनिर्जित ७ शाकंभ [ री ] भूपाळ श्रीकुमारपालदेवपादानुध्यातपरमेश्वरपरमभट्टारकमहाराजाषिराजपरपमाहे ८ श्वरहेलाकरदीकृत सपादलक्षक्ष्मापाल श्रीअजयपालदेवपादानुध्यातमहाराजाधिराजाहवपराभूत ९ दुर्जय गर्जनकाधिराजश्रीमूल राजदेवपादानुध्यातमहाजाधिराजपरमेश्वरपरम • भारकाभि १० नवसिद्धराजस प्तमचक्रवर्तिश्रीमद्भीमदेवः स्वभुज्यमानवर्द्धिपथकांतवर्त्तिनः समस्त राजपुरुषान् ११ ब्राह्मणोचरांस्तन्नियुक्ताधिकारिणो जनपदांश्च बोधयत्यस्तु वः संविदितं यथा ॥ श्रीमत्विक्रमादित्योत्पा १.४. . . . . ६ ५. २०१ पतनुं भाप - १४" ×१५." सीपि-नैन हेवनागरी. स्थिति-पक्षी or नाश पाभेली. + भट्टारक पडेल मे परम बूसी नांमी. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com)

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398